SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा० गच्छपरिपालनक्षमाः शिष्याः, ततो विशेषेणैव सांमतं ममाऽऽत्महितमनुष्ठातुसुचितमिति । विचिन्त्य चेदं सति परिक्षाने आत्मीयमायु:शेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयिनमाचार्यादिकं पृच्छति तत्र स्तोके वायुषि भक्तपरिज्ञादीनामन्यतर मरणं पतिपद्यते । अथ दीर्घमायुः, केवलं जवाबलपरिक्षीणः, तदा वृद्धवासं खीकुरुतेः पुष्टायां तु शक्तौ जिनकल्पादिप्रतिपत्तिमुररीकरोति । तत्र जिनकप मतिपित्सुना प्रथममेव तावत् पश्चभिस्तुलनाभिरात्मा तोलनीयः, तद्यथा "वेण सत्तेण सुत्तेण एगतेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ" ॥१॥ : तुलना, भावना, परिकर्म चेत्येकार्थानि । तत्राऽचार्यो-पाध्याय प्रवर्तक-स्थविर-गणावच्छेदकलक्षणाः प्रायः पञ्चैव जनाः प्रशस्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्प प्रतिपित्सवः प्रथममेवाऽऽत्मानं भावयन्ति । अप्रशस्तास्तु-कन्दर्प-देवकिल्बिपका--ऽऽभियोगिका सुर-संमोहस्वरूपाः पश्च भावनाः सर्वथा दूरतः परित्यजन्ति । तत्र तपसाऽऽत्मानं भावयंस्तथा चुमुक्षा पराजयते यथा देवाग्रुपसर्गादिनाऽनेषणादिकरणतो यदि षण्मासान् यावदाहारं न लभते, तथापि न बाध्यते । सवभावनया तु भयं पराजयते, तत्र भयजयायें रात्रौ सुनेषु शेषसाधुषपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सवभावना भवति, द्वितीयादिकास्तूपाश्रयवाह्यादिनदेशेषु । आह च ___"पंढमा उवस्सयम्मि बीया बाहिं तइया चउक्कम्मि । सुण्णहरम्मि चउत्थी अह पंचमिया मसाणम्मि" ॥१॥ सूत्रभावनया तु स्वनामवत् सूत्रं परिचितं तथा करोति यथा रात्रौ दिवा चोच्छ्वासप्राणस्तोकलवमुहूर्तादिकं कालं सूत्रपरावर्तनानुसारेणैव सर्वं सम्यगवबुध्यते । एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटिकसाध्वादिना सह पूर्वमवृत्तानालाप-सूत्रार्थ सुखदुःखादिप्रश्न-मिथःकथादिव्यतिकरान् सर्वानपि परिहरति, तती बाह्रममत्वे मूलत एव व्यवच्छेदिते पश्चाद् देहो-पध्यादिभ्योऽपि भित्रमात्मानं पश्यन् सर्वथा तेष्वपिनि बङ्गो भवति । बलभावनायां बलं द्विविधम्- शारीरम्, मानसधृतिबलं च । तत्र शारीरमपि बलं जिनकल्पाहेस्य शेषनातिशायिकमेष्टव्यम्, तप:मभृतिभिस्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति. तथापि प्रतिबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसगैने बाध्यते । एताभिः पञ्चभिर्भावनाभिर्भाविताऽऽत्मा जिनकल्पिकमतिरूपो गच्छेऽपि प्रतिवसमाहारादि परिकर्म प्रथममेव करोति, तत्राहारे तृतीयपौरुष्यामधगाढायां वल्ल-चणकादिकमन्तं मान्तं रूक्षंच १ तपसा सत्वेन सूत्रेणैकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥xपैय-1 ल्प-1 . २ प्रथमा उपाश्रये द्वितीया पहिस्तृतीया चतुष्के । शून्यगृहे चतुर्थी अथ पञ्चमी श्मशाने ॥१॥A समाटि- शाधक-1 ग. 'सुनअगारे'। । ख, घ. छ. 'मनोधृतिबलम् । ५ क. ग. 'जनातिशायक'। "संसट्ठमसंसट्टा उद्धड तह होइ अप्पलेवा य । उम्गहिआ पग्गहिआ उज्झिअधम्मा य सत्तमिया" ॥१॥ एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ज शेषपश्चानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाऽऽहारं गृह्णाति- एकया भक्तम्, अपरया त्वेषणया पानकमिति । एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवाऽऽत्मानं परिकर्म्य ततो जिनकल्यं प्रतिपित्सुः सई मीलयति, वदभावे स्वगणं तावदवश्यमाह्वयते । ततस्तीर्थकरसमीपे, तदभावे गणधरसंनिधाने, तदसत्त्वे चतुर्दशपूर्वधरान्तिके, तदसंभवे दशपूर्वधराभ्यणे, तदलाभे तु वटा-ऽश्वत्था-ऽशोकक्षादीनामासत्तौ जिनकल्पमभ्युपगच्छति । निजपदव्यवस्थापितं सूरिम्, सबालवृद्धं गच्छम् , विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा "जैइ किंचि पमाएणं न सुठु मे वट्टि मए पुल्विं । तं मे ! खामेमि अहं निस्सल्लो निक्कसाओ य ॥१॥ आणंदमंसुपायं कुणमाणा ते वि भूमिगयसीसा । खामति ते जहरिहं जहारिहं खामिआ तेणं ॥२॥ .. खामेंतस्स गुणा खलु निस्सल्लयविणयदीवणा मग्गे । लाघवियं एगत्तं अप्पडिबन्धो अ जिणकप्पो" ॥३॥ निजपदस्थापितसूरिप्रभृतीनामनुशास्ति प्रयच्छति, तद्यथा "पॉलेज सगणमेयं अप्पडिबद्धो य होज सव्वत्थ । ऐसो हु परंपरओ तुमं पि अंते कुणसु एवं" ॥१॥ . .१ संसृष्टासंसृष्टे उद्धता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥३॥ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा, असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा, स्थाल्यादिभ्यः स्वार्थ भोजनाय अक्षिप्ता उद्धता, निले पृथुकादि सरस्वरूपाऽल्पलेपा, भोजनकाले शरावाचाहितभोज्यवस्तुमध्यादुत्पाटिता, भोजनार्थ करोपात्तभोज्यमध्याद् दातुमिष्टा प्रगृहीता, अन्याऽनभिलष्यमाणा परित्यन्यमानभक्तायन्नरूपा उशितधर्मा इति। . २ यदि किञ्चित् प्रमादेन न सुठु युष्माकं वर्तितं मया पूर्वम् । तं भगवन् ! क्षमयाम्यहं निःशल्यो निष्कशायश्च ॥ १॥ आनन्दाश्रुपातं कुर्वाणास्तेऽपि (साधवः) भूमिगतशीर्षाः । क्षमयन्ति ते यथा, यथार्ह क्षमितास्तेन ॥२॥ मयतश्च गुणाः खलु निःशल्यकविनयदीपना मार्गे । लाघवमेकत्वमप्रतिबन्धश्च जिनकल्पः ॥३॥ ३ पालयेः स्वगणमेतमप्रतिबद्धश्च भवेः सर्वत्र । एष खलु परम्परकत्वमप्यन्ते कुर्या एवम् ॥३॥ "एष च परम्परकः शिष्याचार्यक्रमो यदव्यवच्छित्तिकारकं शिष्यं निष्पाच शक्तौ सस्यामभ्युद्यतविहारः प्रतिपत्तव्यः, एवमप्यन्ते शिष्यनिष्पादनादिकार्थपयवसाने एवमेव कुर्याः" इति बृहस्कल्पभाष्यटीकायां श्रीक्षेमकीर्तिसूरिः । For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy