SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूजोपयुक्तानि आसनानि । तथा, महाभागवताख्यस्य पुराणस्यैकमक्षरम् | यः पठेत्परया भक्त्या स गोदानफलं लभेत् ॥ लोकार्द्ध श्लोकपादं वा नित्यं भागवतं पठेत् । शृणोति श्रद्धया वापि गोसहस्रफलं लभेत् ।। इति । काष्ठम् । अथाऽऽसनम् । वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् । वर्जयेदासनं विद्वान् दारिद्र्यव्याधिदुःखदम् || कृष्णाजिनं कम्बलं च नान्यदासनमिष्यते । नारदः, वंशासने दरिद्रः स्यात् पाषाणे पापसम्भवः । धरण्यां दुःखसम्भूतिर्दोर्भाग्यं दारुजासने || तृणासने पशोहनिः पल्लवे चित्तविभ्रमः । कृष्णाजिने ज्ञान सिद्धिर्मोक्षसिद्धिस्तु व्यावजे || तत्रैव, अभिचारादिके नीलं रक्तं वश्यादिकर्मणि । धनदं शान्तिदं मोक्षः सर्वार्थाचैव कम्बले || तथा भागुरिः, कौशेयं कम्बलं वापि अजिनं पट्टमेव च । दारुजं तालपर्ण च आसनं परिकल्पयेत् | कृष्णाजिनं गृहस्थेतरपरम् । अत्र काष्ठशब्देनायज्ञीयं नारदीये, देवार्चामासुरे काष्ठे उपविश्य करोति यः । श्राद्धं वा द्विजशार्दूल तत्पापं विहितं मम || For Private And Personal Use Only ९५
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy