SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णुपूजादिफलानि । 1 तेषां पुण्यं निगदितुं कः समर्थोस्ति भूपते ॥ मृदङ्गपटहनिःसाणाद्यैश्च डिण्डिमैः । सन्तर्प्य देवदेवेशं लभन्ते यत्फलं शृणु ॥ देवस्त्रीशतसंयुक्ताः सर्वकामसमन्विताः । स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपश्चकम् ॥ देवतायतने कुर्वन् राजन् शङ्खस्वनं नरः । सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते ॥ तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः । यत्फलं लभते राजन् शृणुष्व गदतो मम ॥ सर्वपापविनिर्मुक्तो विमानशतसङ्कुलः । गीयमानश्च गन्धर्वैर्विष्णुना सह मोदते ॥ ध्यातः स्मृतः पूजितो वा स्तुतो वाथ मुतोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ इति । नृसिंहपुराणेsपि, नारासिंहगृहे नित्यं यः संमार्जनमाचरेत् । सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥ गोमयेन मृदा तोयैर्यः करोत्यनुलेपनम् । चान्द्रायणफलं प्राप्य विष्णुलोके महीयते ।। निर्माल्यमपनीयाथ तोयेन स्नाप्य केशवम् । नरसिंहाकृतिं राजन् नरः पापैः प्रमुच्यते ॥ गोदानफलं प्राप्य यानेनामरशोभिना । नरसिंहपुरं प्राप्य मोदते कालमक्षयम् ॥ आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः । एतावतापि राजेन्द्र सर्वपापाद्विमुच्यते ॥ पट्टासनमथायै च पाद्यमाचमनीयकम् । For Private And Personal Use Only २७
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy