SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री विपाक सूत्र [ नवम अध्याय -रोयमाणाई ३-यहां ३ के अंक से-कंदमाणाई विनवमाणाई-इन पदों का ग्रहण करना अभिमत है । रुदन रोने का नाम है. चिल्ला २ कर रोना आक्रन्दन और आर्त स्वर से करुणोत्पादक वचनों का बोलना विलाप कहलाता है । तथा-एयकम्मे ४- यहां ४ के अक से अभिमत पद पृष्ठ १७९ की टिप्पण में दिये जा चुके हैं। __ प्रस्तुत सूत्र में नरेश सिंहसेन द्वारा किये गये निर्दयता एवं करता पूर्ण कृत्य तथा उन कमों के प्रभाव से उस का छठी नरक में जाना आदि बातों का वर्णन किया गया है। अब सूत्रकार उसके अग्रिम जीवन का वर्णन करते हैं मूल- से णं ततो अणंतरं उबट्टित्ता इहेव रोहीडए णगरे दत्तस्म सत्थवाहस्स कएहसिरीए मारियाए कुन्छिसि दारियचाए उववन्ने । तते णं सा कएहसिरी णवएह मासाणं बहपडिपुराणाणं दारियं पयाया, सुकुपालपाणिपायं जाव सुरूवं । तते णं तीसे दारियाए अम्मापितरो निव्वतवारसाहियाए विउलं असणं ४ जाव मिच० नामधेज्जं करेंति । होउ णं दारिया देवदत्ता नामेणं । तते णं सा देवदत्ता पंचधातीपरिग्गहिया जाव परिवति । तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जाव जोव्वणेण य रूवेण य लावएणेण य अतीव दक्किदा उक्किसरीरा यावि होत्था । तते णं सा देवदत्ता दारिया अन्नया कयाइ एहाया जाव विभूसिया, बहूहिं खुज्जाहिं जाव परिक्खित्ता उप्पि धागासतलगंसि कणगतिन्दूसएणं कीलमाणी विहरति । इमं च णं वेसमणदचे राया एहाते जाव विभूसिते आसं दुरुहति दुहित्ता बहहि परिसेहिं सद्धि संपग्विडे आसवाहणियाऐ णिज्जायमाणे दत्तस्स .गाहावइस्स गिहस्स परसाते वीतीवपति । तते णं से वेसमणे राया जाव वीतीवयमाणे देवदत्तं दारियं उप्पिं मागासतलगंसि जाव पासति पासित्ता देवदत्ताए दारियाए स्वेण य जोव्वणेण य लावएणेण य (१) छाया-स ततोऽनन्तरमुवृत्त्य, इहैव रोहीतके नगरे दत्तस्य सार्थवाहस्य कृष्णश्रियाः भार्यायाः कनौ दारिकतयोपपन्नः । ततः सा कृष्णश्री: नवसु मासेषु बहुपरिपूर्णेषु दारिका प्रजाता, सुकुमारपाणिपादा यावत सरूपां । ततस्तस्या दारिकायाः अम्बापितरौ निवृत्तद्वादशाहिकाया विपुलमशनं ४ यावद् मित्र० नामधेयं भवत दारिका देवदत्ता नाम्ना । तत: सा देवदत्ता पंचधात्रीपरिगृहीता यावत् परिवर्धते । तत: सा देवना टारिका उन्मुक्तबालभावा यावद् यौवनेन च रूपेण च लावण्येन चातीवोत्कृष्टा उत्कृष्टशरीरा जाता चाप्यभवत् । जन सा देवदत्ता दारिका अन्यदा कदाचित् स्नाता यावद् विभूषिता बहुभि: कुन्जाभिर्यावत् परिक्षिप्ता उपरि आकाशतले कनकतिन्दूसकेन क्रीडन्ती विहरति । इतश्च वैश्रमणदत्तो राजा स्नातो यावत् विभूषितः अश्वमा. रोहति आमा बहुभिः पुरुषः सार्द्ध सम्परिवृतो अश्ववाहनिकया निर्यान् दत्तस्य गाथापतेः गृहस्यादूरासन्ने व्यतिव्रजति। ततः स वैश्रमणो राजा यावद् व्यतिव्रजन् देवदत्तां दारिकामु परि आकाशतले यावत् पश्यति दृष्ट्वा देवदत्तायाः द्वारिकाया: रूपेण च यौवनेन च लावण्येन च जातविस्मय: कौटुम्बिक पुरुषान् शब्दयति शब्दयित्वा एवमवादीत -कस्य देवानुप्रियाः! एषा दारिका ?,का च नामधेयेन , ततस्ते कौटुम्बिका: वैश्रमणराजं करतल. यावदेवमवादिषुः - एषा स्वामिन् ! द तस्य साथ वाहस्य दुहिता कृष्णश्यात्मजा देवदत्ता नाम दारिका, रूपेण च यौवनेन च लावण्येन च उत्कृष्टोत्कृष्टशरीरा । For Private And Personal
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy