SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री विपाक सूत्र सप्तम अध्याय "-मच्छरसेहि य जाव मयूररसेहि य-"यहां पठित जाव-यावत् पद से भी ऊपर की भांति कच्छभरसेहि य-इत्यादि पदों का ही ग्रहण करना चाहिये । अन्तर मात्र मांस और रस, इन दोनों पदों का है । __"-सुरं च ५-तथा-आसाएमाणे ४, एवं-- एयकम्मे ४-- यहां दिये गये अंकों से ग्रहण किये गये पदों का विवर्ण पृष्ठ २५०, तथा पृष्ठ १७९ पर किया जा चुका है। प्रस्तुतसूत्र में धन्वन्तरि वैद्य के पूर्वभव का प्रारम्भ से समाप्ति तक का वर्णन कर दिया गया है। अब सूत्रकार उसके अग्रिम जीवन का वर्णन करते हैं - मूल-तते णं सा गंगादत्ता भारिया जायणिदु या यावि होत्था, जाता जाता दारगा विणिघायमावज्जंति । तते णं तोसे गंगादत्ताए सत्थवाहीए अन्नया कयाइ पुनरत्तावरत्त कुडुम्बजागरियाए जागरमाणीए अयमेयारूवे अज्झथिए ५ समुपन्ने-एव खलु अहं सागरदत्तेणं सत्थवाहेणं सद्धिं वहुई वासाइं उरालाई माणुस्सगाई भोगभोगाइं भुजमाणी विहरामि, णों चेत्र णं अहं दारगं वा दारियं वा पयामि, तं धरणाओ णं ताओ अम्मयात्रओ, सपुण्णाओ तारो अम्मयात्रो, कयत्थाओ ए ताओ अम्मयानो कयलक्खणाओ णं ताओ अम्मयात्रो सुलधणं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले, जासिं मन्ने नियगकुच्छिसंभूयाई थणदुद्धलुद्धगाइं महुरसमुल्लावगाई मम्मणपयंपियाई थणमृता काखदेसभागं अतिसरमाण (१) छाया- तत: सा गंगादत्ता भार्या जातनिद्रता चाप्यभवत् । जाता जाता दारका विनिपातमापद्यन्ते । ततस्तस्या गंगादत्तायाः सार्थवाह्याः अन्यदा कदाचित पूर्वरात्रापररात्रकटुम्बजागरिकया जाग्रत्या अयमेतद्रप आध्यात्मिकः ५ समुत्पन्न: -एवं खल्वहं सागरदत्तेन सार्थवाहेन साद्ध बहनि वर्षाणि उदारान् मानुष्यकान् भोगभोगान् भुजाना विहरामि, नो चैवाहं दारकं वा दारिकां वा प्रजन्ये, तद्धन्यास्ता अंबाः सपुण्या - स्ता अवाः, कृतार्थास्ता अवा:, कृतलक्षणास्ता अंधाः, सुलब्धं तासामम्बानां मानुष्यकं जन्मजीवितफलम् , यासां मन्ये निजकुक्षिसंभतानि स्तनदुग्धलुब्धकानि मधुरसमल्लापकानि मन्मनप्रजातानि स्तनमूलात् कक्षदेशभागमतिसरन्ति, मुग्धकानि, पनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वोत्संगनिवेशितानि ददति समल्लापकान् समधुरान् पुनः पुनमंजुलप्रभणितान् । अहमधन्या, अपुण्या, अकृतपुण्या एतेषामेकतरमपि न प्राप्ता । तच्छ यः खलु मम कल्यं यावज्ज्वलति. सागरदत्तं सार्थवाहमापृच्छय सुबहु पुष्पवस्त्रगन्धमाल्यालकारं गृहीत्वा बहुभि: मि. त्रज्ञातिनिजकस्वजनसंबन्धिपरिजनमहिलाभिः साई पाटलिषंडात् नगरात् प्रतिनिष्कम्य बहिः पत्रेवोम्बादत्तस्य यक्षस्य यक्षायतनं तत्रैवोपागत्य, तत्रोम्बरदत्तस्य यक्षस्य महाहं पुष्पार्चनं कृत्या 'जानुपादपतितयोपयाचितुयद्यह देवानुप्रिय ! दारकं वा दारिकां वा प्रजन्ये, तदाहं तुभ्यं यागं च दायं च भागं च अक्षयनिधिं चानुवर्धयि -- ध्यामि, इति कृत्वोपयाचितमुपयाचितुम् । एवं स प्रेक्षते सम्प्रेक्ष्य कल्यं यावज्ज्वलति यत्रैव सागर दत्तः सार्थवाहस्तत्रैवोपागच्छति उपागत्य सागरदत्त सार्थवाहमेवमवादोत् – एवं खल्वहं देवानुप्रिय ! युष्माभिः साद्धं यावत् न प्राप्ता, तदिच्छामि देवानुप्रिय ! युष्माभिरभ्यनज्ञाता यावदुपयाचितुम् । ततः स सागरदत्तो गंगादत्तां भार्यामेव मवदत्-ममापि च देवानुप्रिये ! एष चैव मनोरथ:. क्थं त्वं दारकं वा दारिकां वा प्रजनिष्यति । गंगादत्तां भार्यामेतदर्थमनुजानाति । ११) जानुभ्यां - जानुनी भूमौ निपात्येत्यर्थः, पादयोः यक्ष चरणयोः पतितायाः- नताया., उपागल्य कार्यसिद्धौ सत्यां प्राभृतार्थे मानसिक संकल्पं कतु मित्यर्थः । For Private And Personal
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy