SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री विपाक सूत्र [प्रथम अध्याय विगय-विभत्थ-दरिसणिज्जे, भवेयासवे सिया ? णो इणढे समढे एत्तो अणिठ्ठतराए चेव...... । (ज्ञाताधर्मकथांग - सूत्र अ० १२, सूत्र ९१) "अणिट्टतराए चेव जाव गन्धे" पठान्तर्गत “जाव" पद से "अकंततराए चेव अप्पियतराए चेव अमणुन्नतराए चेव अमणामतरार चेव" इन पदों का भी संग्रह कर लेना चाहिये। अब सूत्रकार अग्रिम प्रसंग का वर्णन करते हुए कहते हैं - मूल-तते णं से मियापुत्ते दारए तस्स विपुल म्स असण-पाण---खाइमखाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असण-पाण-खाइमसाइमंसि मुच्छिए ४ तं विपुलं असणं ४ पासएणं आहारेति २ खिप्पामेव विद्ध सेति । ततो पच्छा पूयत्ताए य सोणियत्ताए तीव्रतर दुर्गन्ध से युक्त, जिस में कोड़ों का समूह विल बिला रहा है और इसी लिये स्पर्श के अयोग्य होने से अशुचि चित्त में उद्वगोत्पत्ति का कारण होने से विकृत और देखने के अयोग्य होने से बीभत्स शरीरों से जिस प्रकार असह्य दुर्गन्ध निकलती है उस से भी अनिष्ट दुर्गन्ध वहां से निकल रही थी। (१) छाया- ततः स मृगापुत्रो दारकस्तस्य विपुलस्याशनपानखादिमस्वादिम्नो गन्धेनाभिभतः सन तरिमन् विपुले अशनपानखादिमस्वादिम न मूर्छितः ४ तं विपुलमशनं ४ श्रास्येनाहरति, आहृत्य क्षिप्रमेव विध्वं सयति । ततः पश्चात् पूयतया च शोणितया च परिणमयति । तदपि च पूयं च शोणितं चाहरति । ततो भगवतो गौतमस्य तं मृगापु दारकं दृष्ट्वाऽयमेतद्पः आध्यात्मिकः ६ समुद्पद्यत, अहो अयं दारकः पुरा राणानां दृश्चीर्णानां दुष्प्रतिक्रान्तानां अशुभानां पापानां कृतानां कर्मणां फल वृत्ति-विशेष प्रत्यनुभवन् विहरति । न मया दृष्टा नरका वा नरयिका वा, प्रत्यक्षं खल्वयं पुरुषो नरक-प्रतिरूपिकां वेदनां वेदयति इति कृत्वा मृगां देवीमापृच्छते, आपृच्छय मृगाया देव्या गृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य मृगाग्रामात गरान् मध्यमध्येन निर्गठति, निर्गम्य यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छ त उपागत्य श्रमण भगवन्तं महावीरं त्रिराद क्षण प्रदक्षिणं करोति कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत .. एवं खल्वहं युष्माभिःभ्यनुज्ञात: सन् मृगाग्राम नगरं मध्यमध्येनानुप्राविशम् । अनुप्रविश्य यत्रैव मृगाया देव्या गृहं तत्रैवोपागतः । ततः सा मृगादेवी मामायान्तं पश्यति दृष्ट्वा हृष्ट० तदेव सर्वे यावत् पूयं च शोणितं च हरति । ततो ममायमाध्यात्मिकः ६ समुपद्यत अयं दारक पुरा यावद् विहरति । (१) मुच्छिर' इत्यत्र 'गढिए गिद्धे अज्झोववन्ने' इति पदत्रयमन्यद् दृश्यम्, एकार्थान्येतानि चत्वार्यपी त वृत्तिकारः। (२) आध्यात्मिक पद से निम्नोक्त पदों का ग्रहण करना सूत्रकार को अभिमत है-आध्यात्मिकः - अत्मगतः, चिन्तितः- पर्यालोचितः (पुनः पुनः स्मृतः, कल्पितः-कल्पनायुक्तः, प्रार्थितः- जिशासितः, मनोगतः-मनोवर्ती, संकल्पः-विचारः । (३) पुरा पुराणानां जरठानां कक्खड़ीभूतानामित्यर्थः, पुरा पूर्वकाले दुश्चीर्णानां -प्राणातिपा. तादिदुश्चरितहेतुकानाम् दुष्प्रतिक्रान्तानाम् - दुशब्दोऽभावार्थः, तेन प्रायश्चित्त-प्रतिपत्त्यादिनाऽप्रतिक्रान्ता. नामनिवर्तितविपाकानामित्यर्थः, अशुभानाम् - असुखहेतूनां, पापानाम् दुष्टस्वभावानाम् कर्मणाम्-ज्ञानावरणादीनाम्, पापकम् अशुभम् , फल वृत्तिविशेष—फलरूपः परिणामरूपः यो वृत्तिविशेषः-अवस्थाविशेषस्तमिति भावः । For Private And Personal
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy