SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 業業業業業器業業業業業業業器器器業紧器 दुष्पडिकंताणइति दृष्यं वानरडिभान् तंएयकम्मति तदितितस्मात् एतत्कर्महेदमपरं दृश्य एवष्य हाणेएयविणे एयसमुदायारेत्ति सिवाणरत्ताए उववज्जिहिंतिसेणंतत्थउम्म कबालभावेतिरियभोएसुमुछिएगिद्ध गढिएअभोवव स्प जाएवाणरपल्ल एवहेदू एयकम्मे ४ कालमासे० इहेवजंबू० भारहेवासे इंदपुरणयरेगणियाकु लंसिपुत्तत्ताएपच्चायाहिति तएणंदारगं अम्मापियरोजायमेत कंवद्धेहिति तएणतस्सदारगमन म्मापियरोणिवत्तवारसाइदिवसे इभएयारुवंणामधेनं करेहिति होउणंपियसेणेणपुंसए तएणं रहितनीसरीने एहजजंबद्दीपनामाहौपनेविषे भरतक्षेत्रनेविषे बैतादापर्वतनेपासे वानरानाकुलने विषेवानरपणे ऊपजस्य तेति हांबालकभावथौमुकास्ये योवनप्राप्तहस्य तियंचनाभोगनेविषे मूच्छिततेहनेविघटष्ट्वअतिहिआसक्त तेहनेविषे एकाग्रपणोजेजेवा नरीपुरुषलिंगेनणिस्ये तेहनेनाम्हाजथकानेवधस्य तेएणकर्मेकरोने कालनेसमे कालकरीनेएहजजंबद्दीपनामाद्वीपने विषेभरतक्षे बनेविषेर्दपुरनगरनेविषे गणिकानाकुलनेविषे पुत्त्रपणेऊपजस्ये तिवारपछीतेबालकने मातापिताजन्मथयेथके बालपणेलिंगका 器蒸業器器業齡繼業諾諾諾器業 - For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy