SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 器叢叢叢叢叢叢叢叢叢叢叢鬃業 इतितदझवसाणेत्ति तस्थामेवाध्यवसानं भोगक्रियाप्रयत्नविशेषरूपं यस्यसतथा तदडोवउतेत्ति तदर्थंचतत्प्राप्तये उपयुक्तउपयोगवान् यसनथातथातयप्रियकरणेत्ति तस्यामेवार्पितानि ढौकितानि करणानीन्द्रियाणियेनसतथा तम्भावणाभाविएत्ति तसावनयाकामध्व जाचिंतयाभावितोवासितोयः सतथाकामध्वजायागणि कायाबहून्य तराणि राजागमनस्यान्तराणि छिद्दाणियति छिद्राणिराजव्या तम्भावणाभाविए कामझियाएगणियाए बहुणिअंतराणियछिद्दाणिय विवराणियपडिजागरमा णविहरड्तएणसेउभिएयदारएअरण्या० कामझियंगणिय अंतरंलभेडू कामभियंगणियं णामतेजेहनो तेहजगवेषतो तेहजअध्यवसायमैथनकियारूप तेहनीप्राप्तिभणीउपयोगवर्नेछ तेहनोएकिवारेपांमस्ये तेहिजनेविषेत्र पितचाप्याकरण'द्रौजेणे तेहनीभावना-भाव्योएतावताएकक्षणचित्तधकी विसारतोनथी कामझियागणिकाना घणाअंतररा जाजावाना अवसरएतावताराजाकिवारेनथीजातो राजानोपरिवारथोड़ोकिवारेथायेछे किवारेबीजो कोई लोकतेसमीपे नथी इंतोएहअवसरजोतोगवेषतोडतो विचरेके तिवारपछीते उज्झिवोबालक अन्यदाप्रस्तावेकामझियागणिकानो अंतरश्चवसरलही 装叢叢業業職業職業業業業叢叢叢叢叢鬃業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy