________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
器叢叢叢叢叢叢叢叢叢叢叢鬃業
इतितदझवसाणेत्ति तस्थामेवाध्यवसानं भोगक्रियाप्रयत्नविशेषरूपं यस्यसतथा तदडोवउतेत्ति तदर्थंचतत्प्राप्तये उपयुक्तउपयोगवान् यसनथातथातयप्रियकरणेत्ति तस्यामेवार्पितानि ढौकितानि करणानीन्द्रियाणियेनसतथा तम्भावणाभाविएत्ति तसावनयाकामध्व जाचिंतयाभावितोवासितोयः सतथाकामध्वजायागणि कायाबहून्य तराणि राजागमनस्यान्तराणि छिद्दाणियति छिद्राणिराजव्या
तम्भावणाभाविए कामझियाएगणियाए बहुणिअंतराणियछिद्दाणिय विवराणियपडिजागरमा
णविहरड्तएणसेउभिएयदारएअरण्या० कामझियंगणिय अंतरंलभेडू कामभियंगणियं णामतेजेहनो तेहजगवेषतो तेहजअध्यवसायमैथनकियारूप तेहनीप्राप्तिभणीउपयोगवर्नेछ तेहनोएकिवारेपांमस्ये तेहिजनेविषेत्र पितचाप्याकरण'द्रौजेणे तेहनीभावना-भाव्योएतावताएकक्षणचित्तधकी विसारतोनथी कामझियागणिकाना घणाअंतररा जाजावाना अवसरएतावताराजाकिवारेनथीजातो राजानोपरिवारथोड़ोकिवारेथायेछे किवारेबीजो कोई लोकतेसमीपे नथी इंतोएहअवसरजोतोगवेषतोडतो विचरेके तिवारपछीते उज्झिवोबालक अन्यदाप्रस्तावेकामझियागणिकानो अंतरश्चवसरलही
装叢叢業業職業職業業業業叢叢叢叢叢鬃業
For Private and Personal Use Only