SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ***** ************** योवलावस्तादौ ग्टहीत्वाचवर्तमानं निवारयति सोपघट्टकस्तदभावादनपघट्टकः अणिवारिएत्तिनिषेधकरहित: अतएवमच्छ दमत्ति स्ववशास्ववशेनवामतिरस्य ति सच्छंदमति: अतएवसुरदूरप्पयारे खरमनिवारितप्रसरो यस्यतथासदारपसंगीति वेश्याप्रसङ्गीकल नप्रसंगीइत्यर्थः अथवावेश्यारूपायेदारास्तत्प्रसंगी भोगाइतिभोजनंभोगः भुज्यतति भोगा: शब्दादयोभोगार्हाभोगाभोगामनोज्ञाः वाणियग्गामेणयरे सिंघाडगजावपहेसु जूयखलएसुवेसियाघरएसु पाणागारेसुयसुहंमुहेणंपरिवड इतएणसेउवभिएदारए अणोहट्टएअणिवारए सच्छदमईसयरप्पयारे मज्जप्पसंगीचोरजूयवेस दारप्पसंगीजाएयाविहोत्थातएणसेउभिएअण्ण्या कामभिथाएगणियाएसद्धि संपलिग्गजाएया * विषेजवटीनाखलानेविषे एतलेरमेतिहाधेश्यानाघरनेविषे मद्यपांणीनाकरणहारतेणे घरनेविष सुखेमुखेबाधेके तिवारपछीतेउल्कि यावालकने जेकोईयांहदेईग्रहीनेराखेतेरहितजेकोई वचनेकरीवारेतेणे रहितपोतानेछांदे प्रवर्तवे पापणीच्छायेप्रवर्तसौवर्णका रादिसंगे मद्यनोप्रसंगी चोरजवटावे भ्यापरास्त्रीप्रमुखनो प्रसंगीथयोतो तिवारपछीतेउमियो एकदाप्रसावे कांमध्वजागणिका 器端器杂器端誰講課業辦課輔識課講課 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy