SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि.टी. dur 諜諜諜諜諜業端端狀黑黑業辦業業業狀 * भावेनहीयमानत्वात्वस्तुस्वभावानां वर्णकग्रन्थोक्तस्वरूपासुधर्मखामिकालेनास्तौतिकृत्वाअतीतकालेननिर्देश: कृतःवसओत्तिरिड्वत्यि * मियसमिई त्यादिवर्णकोस्थायवगन्तव्यःसचौपपातिकवद्रष्टव्यः पुस्मभद्देचेदएत्तिपूर्णभद्राभिधानेचैत्येयन्तरायतने अहापडिरूवंजाव * विहरदूअनेनेदंसूचितंद्रष्टव्य अज्जमुहम्मेथेरेयहापडिरूबंउग्गहंउगिरह दूरउगिणिहत्तासंजमेणं तवसायमाणंभावेमाणेविहरतत्र येनप्रकारेण प्रतिरूप:साधूचितखरूपोयथाप्रतिरूपोऽतस्तंअवग्रहमाश्रयमितिविहरत्यास्त जामेवदिसंपाउत्भूयायस्यादिश:सकाशात् प्रादुर्भूताप्रकटीभूताआगतेत्यर्थः तामेवदिसिंपडिगयातस्यामेवदिगिप्रतिगतेत्यर्थः सत्तम हेत्ति सप्तहस्तोत्रध:सप्तहस्तप्रमाणइत्यर्थः वासोअज्जमुहम्मेणाम अणगारेजाइसंपस कुलसंपण वणश्रो चउदसपुवीचउनाणोवगएपंचहिं अणगारसएहिंसद्धिं संपरिवडेपुवाणुपुवंचरमाणे जावजेणेवपुणभद्देचेइएअहापडिरूवंजावविह तानोपक्षनिर्मलइत्यादिवर्णनजाणिवो चौदपूर्वनाभणनहारजाणिवा४ ज्ञानमतिश्रुतअवधिमनपर्यवनाधरणहार ५०० पांचसेअण * गारमंधातेपरिवस्याथकापूर्वानुपूर्वीअनुक्रमेविहारकरताजिहांलगेजिहांपूर्णभद्रनामाचे त्यउद्यानछेतिहांआवीनेयाचवायोग्ययाचौने 業养养养养养業养养养業業業業職業蒸蒸業养 भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy