SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir विटी * यावन्निवायनिबाघागिरिकंदरमल्लीणेचंपबषादवसहंसुहेणविहरवृत्ति कालधम्म रणत्तिमरणेनलबलसमुद्र पोतविपत्तिर्यस्यसतथा * तांबुड्डभंडसारंनिर्गतभांडमित्यर्थः कालधम्म णासंजुत्तत्ति सतमित्यर्थः घटण्य तितेतथैति ययेत्येतदपेक्षं हत्यनिखेवत्तिहस्तनिक्षेपो * न्यासः समर्पणंयस्य द्रव्यस्खतहस्तनिक्षेपोवाहिर भंडसारंच हस्तनिक्षेपव्यतिरिक्त चभंडभंडसारंभंडंग्टहीत्वा एकांतदूरमपिकामति विजयमित्रसार्थवाहमायास्तत्य त्वस्यचदर्शनदंति तदर्थमपहरन्ति यावत् परिसणियत्ताई'च परशुनिकलेव कुठारविन्द वचंपकल * तेत्तिमित्तइत्यत्नयावत्करणादिदं दृश्यणाइणियसंबंधित्तितत्रमित्राणिसुहृदःजातयःसमाननातयः निजकाः पिटव्यादयः संबंधिन: * बुडंकालधम्मुणासंजुत्तंसुणेइर महयापइसोएणं आपणाममाणीपरसुनियताविव चंपगलयाधस इधरणीतलंसिसब्बंगहिंससिपडिया तएणसासुभद्दामुत्ततरेणं आसत्थासमाणी बहिमित्त नेमोटोपतिभरितेहने सोगेकरौप्यापीहती जिमफरसौछेदोहंती चांपानौवेलतत्कालभ्रसेपड़ भमिकाइतिमसवागेपड़ी तिवार पछीतेसुभद्रामुहत्तांतरे स्वस्थहुईधकौघणामित्रचातीलातेणे परवरोहंतीमांसू नाखतौड़ती आकंदमोट सादेकर विलापार 张器器業諾器需器黑米諾諾業業需業業業業 भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy