SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie EXWWIKEMININEKINERIKEKINMENEMINEHEME मार्तध्यानदुर्घटदुःखस्थगनीयंदुर्वामित्वर्थःउपगतःप्राप्तोय:सतथाजायणिंदुयायावित्ति जातान्यपत्यानिनिङ्गीतानि निर्यानौत्यर्थों यस्याःसाजातनिहतावापीति समर्थनार्थः एतदेवाह जातानातादारकाविधातोतापद्यन्तेतस्थाइति गम्यंसारक्खमाणीपायेभ्यःसं गेवेमाणौतिवनाच्छादनगर्भग्टहप्रवेशनादिभिः ठिवडियवत्तिस्थितिपतितां कुलक्रमागतां बईमानकादिकां पुत्रजन्मक्रियां चंदसूर * गंजायमेवयंचव एगतेउकुरुडियाएउभावेदर दोच्चंपिगिराहावेदर प्राणपुवेणं सारक्खमाणीसं गोवेमाणीसंवडर तयोणंतस्सदारगस्व अम्मापियरो एक्कारसमेदिवसेणिवत्ते संपत्तबारसाहेअय मेयारूवेगोणंगुणणिप्पसंणामधेज्ज करे जमाणंअझेदमंदारए जायमेत्तएचेवएगते उबरुडिया णादिसर्पादियको वध्यारतीयको तिवारपछौते बालकमातापिताये इग्यारमोदिवसगयेथके वारमेदिवसपुतेवके एतादृशरूपएह वोगुणेकरोनीपनोएहवोनामकरस्यों जेभणीचन्हारेएखालक जनम्योतिवारे एकांतेजकरड़े नखायो तेमाटेहोज्यो अम्हारेबालक उधिनामकुमार तिवारपछी ते उचितबालकपंचधावेग्रोथको तेकहेर्छ दूधधवरावे तेमातापमंजनादिकरावेतमाताश्चरीरेमंड 黑業講器黑米黑米黑米黑米米米米業辦業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy