SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बि.टी. सूत्व 繼器器器業業器業器業諜諜鬆業業 युक्तायुक्तविवेचनेत्यर्थः दूच्यावत्करणादिदं दृश्य करतलपलहत्यमुहीकरतले पर्यस्त निवेसितं मुख्यस्था: सातथाअट्टल्याणोवगयाभू मौगयदिट्ठीयाक्रियायत्ति ध्यायतिचिंतयतीति इमंचणत्ति इमञ्च त्यर्थ: भौमेकूड़ग्गाहेजेणेवउप्पलाकूडग्गाहिणीतेणेवउवागच्छदूर ताउप्पलकूड़म्गाहिंउहयमाणसंकप्प इत्यादितं प्राराक्तमत्वानुसारेणपरिपूर्णकृत्वा अयंसूत्रमात्रत्वात्पुस्तकस्यताहिंदूट्टाहिंदूत्यत्रयाब एवंव० किम्मतुर्मदेवाउहयभियाहिंसि तएणसाउप्पलाभारियाभोमकूडग्गाहंएवंव एवंखलुदेवा ममंतिण्हमासाणंबहुपडिपुराणं दोहलंपाउम्भूएधरमाणं४ जाउणंबहुणंगोरुवाणंऊहेहियजावला वणएहियसुरंच आसाएमाणीत्रोष्ठ दोहलंविणिंतितएणंअहंदेवा० तसिदोहलंसिअविणिज्ज देखेदेखिनेइमकहे किमतुमेहेदेवानुप्रिये आर्तध्यानध्यावेके तिवारपछीते उपलाभार्या भीमकूड़ग्राहीप्रते इमकहे इमनिश्शेहेदेवा * सुप्रियामाहरविणमास बहुप्रतिपूर्णथयेथके दोहलोप्रगटथयो धन्यमाताते8 जेहनेघणागायवलदना उहाड़ोसन यावत्लवणमिर चादिकेसंस्कृतसंयुक्तमद्यादिसंघातेपास्वादतीथोड़ोसोजीमतीथकी४ दोहिलोनिवर्तावेतिधन्य तिवारपछी'हे देवानुप्रियतेदोहलो 器業業器業業業需業業業諜業辦業 धाभा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy