SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि०टी० 来業業業業業業業業需業業業業業業業業業 * नमः । नत्वाश्रीवर्वमानायबईमानश्रुतावने । विपाकश्रुतशास्त्रस्यत्तिकेयंविधास्यते ॥१॥ अधविपाकश्रुतमितिक:यबहार्य:उच्यतेवि पाक:पुण्यपापरूपकर्मफलतत्प्रतिपादनपरं श्रुतमागमोविपाकश्रुतं इदंचबादशाङ्गस्यप्रवचनपुरुषस्यकादशमङ्गमिश्चशिष्टममयपरिपा लनार्थमङ्गलसम्बन्धाभिधेयप्रयोजनानिकिलवाच्यानिभवन्तितत्रचाधिकृतथावस्यैवसकलकल्याणकारिसर्वधेदिप्रणीतश्रुतरूपतयाभा वनन्दीरूपन्वेनमङ्गलखरूपत्वात् नततोभिन्न मङ्गलमुपदर्शनीयं अभिधेयंचशुभाशुभकर्मणांविपाक:सचास्थनान वाभिक्ति:प्रयोजन तणंकालेणंतणंससएणं चंपाणामंणयरीहोत्थावस्पो तत्थणंचंपारणयरोएबहियाउत्तरपुरच्छिमे श्रीवीतरागायनमः। अथविपाकश्रुतकिस कहीयेविपाकक पुण्यपामरूपकमनो फलतेहनोविवरोजिणसिहातमाहेरतेभणी तेहनोनामविपाकश्रुतजाणिवो तेहादशांगोरूपप्रवचनपुरुषतेहनो इम्यारमोअंगकहियेविपाकश्रुत सूवसांभलतांप्राणीनेशुभाशुभ कर्मनाविपाकनोज्ञानऊपजेतेहथकीपापनौनिवृत्तिकरे पुन्यमे प्रवर्त्तएतलेदशमध्ययनपहिलादुक्खविपाकनादशागलाअध्ययनसुखवि पाकमाएवं२० अध्ययनतेकालसामान्यप्रकारेअवसर्पिणीनोचौथो चारोतेसमयविशेषथकीतेचौथाबारानोएकभागकपचंपानामामग 業辦業繼業諾米業業講業業業業諜諜諜諜業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy