SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie FTE 諜諜諜業業諾講講講講講講器器業業狀 गेवेज्जति पिमईपरिहितं वेयकंवैत तथातान् विमलवरबद्धचिंधपट्टे विमलोवरोवचितपट्टोवरत्नादिमयो येस्सेतथातान्अवउडग * बंधणंति अवकोटककेन सकाटिकाया अधोनयनेन बंधनंयस्यसतथा तंउक्वित्तकन्ननासंतिउत्पाटितकर्णनासिकानेडतप्पियगतंति स्नेहने हितशरीरंवण्या करकडिंजयणियवत्यंति बड्यश्चासौ करयोहस्तयो: कसकटीदेशयुगयुग्मंनिवसितबनिवसितश्चेति समासोऽत संअथवावध्यस्य यत्करकटिकायुगं निंद्यचीवरिकाद्वयं तन्निवसितो यासतथाकंठे गुणरत्तमलदामं कंठेगलेगुणवकंठसूत्रमिवरक्त वउडगबंधणंउक्त्तकपणासंणेहतप्पियगयंबज्भकरकडिंजुयणियत्य कंठेगुणरत्तमल्लदामंचुपगुडिय गायंचुपयंवम्भपाणीपीयंतिलंश्चेवछिज्जमाणंकाकणिमंसाहू'खावियंणवीककरसएहिम्ममाणं परेवाहेबांध्योछे फायाकाननाकएतले काननांकछ द्याछे चौगटोथरीरएतलेपरसेवेकरीमाप्रथयोशरीर चोरनाहाथकडिनेपासेवां ध्या चोरयोग्यवस्मपहिरायागलेकणवरनाराताफूलतेहनौमालाघालौछे जेहनेगेका करीखरयोगात्रसरीरहनो वाह्यप्राणते जेहनेप्रियवल्लभके तिलरप्रमाणमांसोदताङता तेहनाशरीरकापौतेहनोमांसतेहनेखवरावे तेपापीचोरनेकरकसवचनेकरीसाटे 柴柴柴柴柴柴業業業業养养業業業器業樂業路 भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy