SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वि०टी० ६ १ सूत्र भाषा 紅茶鮮雜雜然然鮮 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मधारयःउप्पौलियकक्ख त्ति उत्पीडितागाढतरबडाकक्षा उरोबंधनं येषां ते तथा तान्उद्दामिवर्षटत्तिउहामिता अपनीतबंधनां : प्रलं बिताइत्यर्थोघण्टायेषां तेतथातान् णाणामणिरयणविविहगेविउत्तरकं चुएत्तिनानामणिरत्नानि विविधानि ग्रैवेयकानिग्रीवाभ रणानिउत्तरकं चुकाश्चतनुत्राणविशेषाः सन्तियेषां तेतथा अतएव पड़िकप्पिएत्ति कृतसन्नाहादिसामग्रीकान् झयपड़ागबरपॅचामेल आरूढ़हत्यारोहेध्वजागरुड़ादिध्वजाः पताकागरुड़ादिवर्जितास्ताभिवरायेतेतथा पंचच्चामेलका: शेखरकायेषांतेतथा आरूढाह स्त्यारोहामहामात्रायेषुतेतयाततः पदत्रयस्थकर्मधारयो अतस्तान् गहियाउहप्पहरणाग्टहीतान्यायुधानि प्रहरणायेषु अथवा आयु धान्यचेष्याणि] प्रहरणानितुचेष्याणीति सन्नद्धबद्धवप्रियगुड़िएत्ति एतदेयव्याख्याति आविद्धगुड़े ओसारियपक्चरेत्ति आविद्दापरि प्पिएभयपडागवरपंचामेल आरूढ हत्थारोहेगहियाउहपहरणे अण यतत्थबहवे आसेपासई दिसर्वसामग्रीसहित गाया ध्वजाते जेहने विषेगड़ादिक अहिनागसहितपंचशिखर चामरचाकार वड्याचे गरुड़ादिक अहिनायर हितहाथौनापोतारचलाबहार हथीयारसहितआयुधखड़गादिक अनेकति हांघणां घोड़ादीठा सन्त्रासहितसन्बाहना कसणावांच्या For Private and Personal Use Only ************
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy