________________
Shri Mahavir Jain Aradhana Kendra
वि.टी.
सूत्र
張米米米米米米米米米米米米米米米米米米
भाषा
www.kobatirth.org
सेनापत्यमिवचा
दिदंदृश्यं पोरेवचं पुरोवर्त्तित्वं अग्रे खरत्वमित्यर्थः भट्टित्वंभर्तुत्वं पोषकत्वं सामित्तं स्वस्वामिसंबंधमात्र' महन्तरगत्तं ५८ यामहत्तरत्वं आणाईसर सेणावञ्च' आज्ञेश्वर याज्ञाप्रधानोयः सेनापतिः सैन्यनायकस्तस्यभाव: कवा आज्ञेश्वर खरसेनापत्य' कारेमाणाकारयंती परैः पालेमाणापालयंती स्वयमिति हीणन्ति श्रहीणपुण पंचेंदिवस रोरेक्तिव्यक्त' चयावत्करणा विहरद् तत्थणंवाणियग्गामेविजय मित्त णामं सत्थवाहे परिवसद् अड्ड तस्वणंबिजयस्वमित्तसुभद्दाणा मंभारियाहोत्थाअहौण तस्मणंविजय मित्तस्मपुत्त सुभद्दाएभारियाएअत्तएउज्झिएणामंदारए होत्था अहोणजाव सुरूवातेर्णकालेणं तेणं समएणं समणेभगवंजावसमोसड परिसानिग्गयारायाविनिग्गया एहबोजे सेनापतिसेनानायक ते हनोभाव करतीकरावती ती अनेकने पालतीच्ड' तोविचरे के तेगणिकानोवर्णनजिहां वाणियगाम नेविषे विजयमित्त्रनामासार्थया हरहेके ऋद्धिवंत तेविजयमित्र ने सुभद्रानामाभार्याड' ती इंट्रोयेकरीप्रतिपूर्णतेच विजयमित्रनो
पुत्र सुभद्राभार्यानो अंगजातन्तिनामा बालकडं तो इंद्रीयेकरी प्रतिपूर्ण यावत्सरूपतेकाल ते समानेविषे श्रमण भगवंतमहावीर
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
शेषवेश्याजनापेक्ष
米米米米米米米米米米米米米米米米米米