SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra विष्टी MEREKEMEMEMMMMENER उन्मानमई भारप्रमाणताप्रमाणताष्टोत्तरशतांगुलोच्यतेति बावत्तरीकलापंडियत्ति लेखाद्या:शकुनरुतपर्यंता:गणितप्रधानाःकला: प्राय:पुरुषाणामेवाभ्यासयोग्याः स्त्रीणांतविज्ञेयाएवप्रायः इतिचउसहिगणियागुणोववेया गीतऋत्यादीनिविशेषतः पण्यनीजनोचि * * तातानिचतुःषष्टिविज्ञानानिगणिकागुणा: अथवावात्स्यायनोक्तानि आलिङ्गनादीन्यष्टौवस्तुनि तानिचप्रत्य कमष्टभेदत्वाच्चतुष्टि * भवन्तौतिचतुःषयागणिकागुणैरुपेता यासा तथाएकोनविंशविशेषाः एकविंशतौरतिगुणाः हानिशच्चपुरुषोपचाराः कामशास्त्र प्रसिद्दा:नवंगसत्तपडिबोहियत्ति हे श्रोत्र हे चक्षुषी हे घाणेएकाजिहा एकात्वक् एकंचमन इत्य तानिनवांगानिसुप्तानिइवसप्तानियो वनेनप्रतियोधितानिखार्थग्रहणपट तांप्रापितानि यस्थासातथाअट्ठारसदेसौभासाविसारयत्ति रूढिगम्य सिंगारागारचारवेसत्ति ___णामंगणियाहोत्था अहीणजावसुरूवावावत्तरीकलापंडिया चउसट्टिगणियागुणोववेयाएकूणती सर्वजीवनीभाषानोजाणिवोएछेहलीए७२ कलापुरुषनेभणिवाअभ्यासिवायोग्यछेस्त्रीने एजाणवायोग्यछे कलागीतनृतवाजिनकला स्सीसंबंधिनीविशेषथकीवेश्यानागुण8 वात्स्यायनशास्त्रोक्तमालिंगनहस्तादिकगुणप्तेएकेकनाआठरप्रकारडूमकरतापगणिकाना 狀器業器器業寨器米業樂業樂業器黑業業業學 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy