SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि.सू. 鬆鬆繼器縱需講業業驚業點器需器默業 देवरमणंउज्जाणवीरसेणोजक्यो अज्जुणोरायातत्तबईदेवीभद्दणंदीकुमारे सिरौदेवोपामोक्खाणं चसयाजावपुब्वभवे महाघोसेणयरेधम्म घोसेगाहावद्धम्म सोहेअणगां० जावसि अट्टमअन्झयणंस मत्तं ८णवमस्मउकखेवश्रोचंपाणयरोपुपमह उज्जाणेपुरणभह जक्खादत्तरायारत्तवईदेवीमहचंदे कुमारजवरायासिरिकतापामोक्खाणंपंचसयाजावपुब्बभवोतिगिच्छिणयरीजियशत्तूरोयोधम्मवि रतिशणगारेपडिलाभिएजावसिद्धे णवमंअभयणंसम्मत्तं जणंदसमस्सउक्खेवोएवंखलुजंब० नगरधर्मघोषनामागाथापतीधर्मसिंघमणगारने प्रतिलाभ्योयावत्मिकथयाअष्टमाअध्ययननोअर्थसंपर्णम् नवमाअध्ययननोअधिकार कहेछेचंपानामनगरीपर्णभद्रउद्यानपूर्णभद्रयक्षदत्तनामाराजारक्तवतीदेवीमहचंद्रकुमारयुवराजा श्रीकंताप्रमुखपांचसेकन्यापरणा * वीपूर्वलोपरेपूबलीपरेतिगिच्छानगरीजितशत्रराजाधर्मविरति अणगारनेप्रतिलाभ्योपूर्ववत्मिकथयानवमाअध्ययननोअर्थसंपूर्णकह्यो ५ जोदशमाअध्ययननोअधिकारकहेछेड्मनिश्चेहेजबूतेकालतेसमानेविषे साएयनामानगरहूतोउत्तरकुरनामाउद्यानपासामियो 紫紫蒸养养業暴涨涨涨涨業業業兼涨涨涨养業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy