SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि टी. Us 熊業業諜諜諜諜業樂業鬆鬆擺辦 सकोडीणमित्यादिदानं वाच्य इहयावत्करणादेवंदृश्यं तएणसेसुवाडकुमारेएगमेगाएभारियाएएगमेगंहिरकोडिंदलयइत्यादि * वाच्यं यावत्यन्न चविपुलं धणकणगरयणमणिमोत्तिय संखसिलप्मवालमाइयंदलयइतएणसे सुवाडकुमारेति उप्पिंपासायवरगएप्र * सादबरस्योपरि स्थितइत्यर्थः फुट्टहयावत्करणादिदं दृश्य फुट्ठमाणेहिं मुइंगमस्यएहिं स्फुटद्भिर्य दङ्गमुखपुटै रतिरभसास्कालना * *दित्यर्थः वरतरुणीसंपउत्तेहिं वरतरुणीसंप्रयुक्तौ बत्तीसडूबवे हिंनाडएहिं हानिशक्तिनिवहात्रिंशत्याननिवरित्यन्ये उपगिन गिराहावेइतहेवपंचसयदावोजावउप्पिंपासायवरगए फट्टजावविहर तेणंकालेणं तेणंसमएणंस मणेण भगवंसमोसरणं परिसाणिग्गया अदौणसत्त जहाकोणिएणिग्गए सुबाहविजहाजमालोज णिग्रहणकराव्योतिमजपांचसेपांचसेसुवर्णदातबहुनेदीधीयावत्प्रासादऊपरेपंचविषयसुखभोगवतोथकोतिहारहेछेबत्तीसबङ्घनाटिक वानिवजोतोयकोविचरकेतेकालतेसमानेविषेश्रमणभगवंत महावीरदेवसमोसस्या परिखदायांदिवानीसरोअदीनशत्रुराजाजिमको णिकतेराजानीपरेवादिवानीसयोसबाडकुमारपीणजमालिनीपरेतिमरथवेसीवादिवानीसयोयावत्धर्मकथाभगवंतेकहीपरधर्मसां * 器器需器能樂器艦器端業器器器樂器器器器 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy