SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra विटी ५ स्तादृशेराजलोकोचितेवासम्टहे इत्यर्थ:जहामेहजम्मणति ज्ञाताधर्म कथायां प्रथमाध्ययने यथामेषकुमारस्य जन्मवक्तव्यतोक्ताएवम सापिसावाच्यति नवरंयकालमेघदोहदवक्तव्यतानास्तीह मबाहुकुमारह यावत्करणदिदं दृश्य बावत्तरीकलापंडिएणवंगसुत्तप ___ अदौणसत्तु स्मरणो धारणौपामोक्खाणंदेवीसहस्सं उरोहेयाविहोत्था तएणंधारणीदेवी अग्णया० तंसितारिसगंसि वासभवर्णसि सौहंसुमिणंजहामेहजम्मणं तहाभाणियवंणवरं सुबाहुकुमारंजा वअलंभोगसमत्थंवाविजाणंतिर अम्मापियरोपंचपासायडिंसगसयाई करेइर अभ्भुगयभवणंएवं शीर्षनगरनेविषे अदौनशव नामा राजाहुतो मोटोअदीनशत्रु राजाने धारिणीप्रमुखदेवीसहसहजारमंतःपुरतो तिवारपछीते धारिणीपट्टराणी एकदाप्रस्तावे तेराज्ययोग्यधरने विषेतथाजेगलेकहस्य तेहवापुन्यवंतांणीयांने वसवायोग्यधरनेविषेमध्य रावखनमाहिसिंहदौठो जिममेघकुमारनोजन्ममहोच्छवडवो तिमसुवाडकुमारनोमहोच्छवजाणिवो एतलोविशेष सुबाहुकुमार यावत्भोगभोगविवायोग्यसमर्थडवो जांणीने मातापिताये पांचसेप्रासादशिखरघरकराव्या करावीने तेषांचसेमध्ये एकअतिउंचो भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy