________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir विटी
रूपःमिसिमिसीमाणत्ति कोपाग्निनादीप्यमानव नवमाध्ययनविकरणं समाप्त ॥५॥ अथदशमेकिञ्चिल्लिख्यते जहातेयलितिज्ञा
繼器器器器器器黑茶器器器
वासाई पर० कालमासे० इमौसेरयणप्पभा० णेरियताएउवबरण संसारोवणस्मद् तत्रोत्रणंतरंउ व्यट्टित्ता गंगपुरेणयरेहंसत्ताए पञ्चायाहितिसेणं तत्थसाउणिएहिंबधिएसमाणे तत्थेवगंगपुरेसेडि बोहौसोहम्म महाविदेहेसिभिहिंतिपूणिक्खेवोणवमंअभयणंसम्मत्तंजर्णभंते समणेणंभगवया
महावीरेणं दसमस्मउक्खेवो एवंखलुजंबू० तेणंकालेणंतेणंसमएणं वड्वमाणपुरेणामेणयरहोत्था मोकलीजाववनस्पतौलगेजपजस्य वाउतेउघाउमेउपजस्थ तिहाथोआंतरारहितनीसरीनेगंगपुरनगरनेविषे हंसपणऊपजस्य तेहं * सनेतिहासपंखौनावधकचिड़ीमारतेणे बधकीधेथके तिहांगंगपुरनेविषे सेठनेकुलेऊपजी बोधपांमीसौधर्मकल्ये देवताथई महावि
देह सौभास्य ५ अधिकारनवमाअध्ययननाअर्थसंपूर्णकह्या ॥५॥ जोहेभदंतश्रमणभगवंतमहावीरदेव दशमाअध्ययननाकुणम र्थकह्यामनिश्च जंबतेकालतेसमानेविषे वईमाननामानगरहोतो विजयवर्द्धमानउद्यानतिहां मानभद्रयक्ष विजयमित्रराजाराज्य
烧業業茶業养業業業業叢叢躲器端業業業識器
भाषा
For Private and Personal Use Only