SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वि. टी० १८५ सूत्र भाषा 黑黑黑黑 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदभिधायकंहिशास्त्र' अल्पक्षीय विशुष्करेत सामाप्यायन प्रसादोपजननिमित्त' प्रहर्षजननार्थं चेति ८ सिवहत्येत्तिआरोग्यकरह स्तः सुहहत्येत्तिशुभहस्तः प्रशस्तकरः सुखहेतुहस्तोवा लन्ड हत्येत्ति दक्षहस्तः राईस रइत्यत्रयावत्करणात् तलबरमाडंबिय कोडं विय से fat' दुबला गायत्तिकृशानां हीनबलानांया गिला गाणयतिक्षीण हर्षाणां शोकजनितपीडानामित्यर्थः वाहियापत्तिव्याविश्विर स्थायीकुष्टादिरूपः ससंजातोयेषां ते व्याधितावाधिताया उष्णादिभिरभिभूता अतस्त षांरोगियाणंति संजाताः चिरस्थायिन्वरादि दोषाणां केषांएवंविधानामित्याह सराहाणायत्तिस्वस्वामीनां अण्णाहाणायन्ति निस्वामीनां समणाणयत्ति गैरिकादीनां भयाण च्छा४जंगोले५भूयवेज्न द्द'रसायणे ७ वाजीकरणे सिवहत्थे सुह हत्थेल हु हत्थे १० तरणंधणंतरौवेज्ज ननीपजाविवानोजांण वाजी करवो शुक्रने वाधवेकरीने अखनी परेकरवो तेकहवानो सास्तच पक्षीणशुकने उपजावानिमित्ते अहर्षउपजावानिमित्त एशास्त्र तथा सुक्रनेवधारवे करीएतले असुकने सुककरवोट नीरोगजेहनोहाथतथा सुखकारी अमृतसमान जेहनोहाथक्के. लघुहलवोतत्कालसमाधियाइ १० तिवारपछीते धनंतर वैद्य विजयपुर नगरने विषे कनरथराजानो अ'तेउरीने अने For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy