SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir विटी 器業業業業業業斐樂業業業業器諜諜諜器 तथातेनअणिज्नमाणमग्गेत्ति अन्वीयमानमार्गोऽनुगम्यमानमार्गः मलाविलंवस्तुप्रायो मक्षिकाभिरनुगम्यतएवेति कालुणवडिया एतिकारुणहत्त्वाविति कप माणेत्ति जीविकांकुर्वाण: जावसमोसरिएत्ति रच्यावत्करणात् पुयाणुपुविचरमाणेगागाणुगामंदुर * * जमाणे इत्यादि वर्षकोहश्च: महाजणसह चेति सूत्रत्वान्महाजनशब्दचहयावत्कारचात् जणबहंचजणबोलंचेत्यादिश्च तत्र * गामेणयरेगिहेगिहेकालवडियाएवित्तिकप्पमाणेविहर तेणंकालेणं तेणंसमएणंसमणेभगवंमह बौरेजावसमोसरिएपरिसामिग्गया तएणंसेविजएखत्तिए इमोसेकहाएलसमाणे नहाकूणिएत हानिग्गएनावपज्जवासद् तएशंसबंधेपुरिसेतंमहाजणसहचजावणेत्तातंपुरिसंएवंव०किन्नदेवा करतोथकोविचरेछ तेकालतेसमानेविषे श्रमणाभगवंतमहावीर यावत्समोसया परिषदावांदिवानीकली तिवारपछीते विजयक्षत्री नेएहवीकथावानाअर्थलाधेयकेसांभल्येयकेनिमकोणिकांदिवानौसयातिमविजयराजावांदिवानीसस्योयावत्सेवाभक्तिकरिवाला गोतिवारपछौतेजातपंधपुरुषे तेमोटालोकनाशब्दएहवीतेकथासांभख्यासभिलौनेतेदेखपापुरुषप्रतेइमकहियोकिमोहेदेवाणुप्रियामा 悲業業諜器需諜業業業業業業業業業兼差業樂 भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy