SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir - KENEMENEANINMMENKEWWWHIKEKEKHEKENE भिक्षणंति पुन:पुन:कट्ठाइतिक्लेशहेतुकानिकलुणा तिकरुणोत्पादकानिवीसराईतिविरुपध्वनीनीतिवचनानीतिगम्यतेकूयमाणंति * कूजंतंअव्यक्त भणतंशेषं प्रथमाध्ययनवत्नवरंदेहंबलियाएत्तिदेहवलिंइत्यस्याभिधानंप्राकृतशैल्यादेहंबलियाईएदेहवलियाएपाडलत्ति * पाडलिसंडामोनगरायोपडिनित्तिपडिनिक्समत्तिदृश्य जेणेवसमणेभगवंमहावीरेतेणामेव उवागच्छगमणागमणाएपडिक्कमडू ई-पथिकौंप्रतिकामतिइत्यर्थः भत्तपाणंथालोएड्भत्तपाणंपड़िदंसेइर समणेणंभगवया अन्भणुमाएयावत्करणात् समाणेइतिदृश्य विलमिवपन्नगभूएअप्पाणणं आहारमाहारेति यात्मनाहारमाहारयति किंमत:सन्नित्याह पन्नगभूतोनागकल्पोभगवान्याहार खंडमल्लखंडहत्यगय गिहेर देहं बलियाएवित्तिकप्मेमाणेपासर तदाभगवंगोयमे उच्चणियजाव अडअहापज्जतंगिण्हइर पाडलोसंडाअोणयरात्रो पडिणिक्वमइ२ जेणेवसमणेभगवं तेणेवउ० केसविकरावीखस्याछेतेभणी एहयोमस्तकदीसेविचेयकोवस्त्रस्य दंडियानीपरेखंडखंडवस्त्रनाथेगलादीनाछेअसंपूर्णएक्वोवस्त्रपहियो भागोसरावलोपाहारने अर्थमांगोखाडोपांणीने अर्थे हाथलेईनेघरे देहनावलनिमित्ते एतलेदेहधरिवानेनिमित्ते आजीवकाकरतो 张業器器諜業業業業業諾諾業器業默默業器業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy