SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वि.टी. 黑端需辦繼牆牆洲器狀諾諾諾器 तिकरंविदित्वेत्यर्थः षष्ठाध्ययनविवरणम् समाप्तम् ॥६।। अथसप्तमेकिञ्चिलिख्यतेजदूर्णभंतेत्यादिरुक्षेप: सप्तमस्याध्ययनस्यवाच्यति वासेसिझिहिंति झिहिंतिमुचिहिंतिपरिणिवाहितिएवंखलुणिक्षेवोछह स्मअभयणस्मअयम उपपत्त तिमिछट्ट अभयणंसम्मत्तंह जणंभंतेउक्खे वोसत्तमस्सएवंखलजंब तांकालेणंतणंसम एणं पाडलिसंडेणयरे वणसंडे उज्जाणे उंबरदत्त यक्व तत्थणंपालिसंडेणयरे सिद्धत्थरायातत्थ णंपाडलिसंडेणयरे सागरदत्तसत्यवाहेहोत्था अड्ड गंगदत्ताभारिया तस्मणसागरदत्तस्मपुत्ते गंग देवताथईने माविदेहक्षेत्रे चरम भवपांमीमुक्तिजावानो योग्यस्य उपनेकेवलेजीवादिस्वरूपझस्य भवोपग्राहिकर्मथकीमुका स्ये कर्मक्षयतेथके शांतभत होस्य इमनिश्चय हेजबूअधिकारकट्टाअध्ययनना एअर्थप्ररूप्याइतित्रवीमि छट्ठोअध्ययनसंपूणम् ॥६॥ जोहेभदंत अधिकारसातमो इमखलनिश्चेजब तेकालतेसमानेविषे पाडलीसंडनामानगरंडं तो वणसंडनामाउद्यानके उबरदत्त नामायक्ष तिहां पाडलीषंडनामानगरनेविषे सिद्धार्थराजाहु तो तिहापाडलीसंडनगरनेविषे सागरदत्तनामासार्थवारतोष्वि 業兼器業業兼差兼糕業叢業業業蒸蒸業業業兼器 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy