SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 業業業業需繼驚業業条業業狀紫器器業 छन्चे नंदणवणष्यगासेइत्यादि उद्यानवर्णकोवाच्यति चिराइएति चिरादिकं चिरकालिकमित्यादिवर्णकोपेतंवाच्य यथापूर्णभद्र चैत्यमोपपातिके अहीणवउत्तिबहीणपुरमपंचेंदियशरीरेत्यादिवर्णकोवाच्यःअतएत्तिात्मजःसुत:जायअंधेत्ति जात्यन्धोजन्मकाला दारम्यान्धएवान्ध डेयत्ति हुण्डाश्चमवयवप्रमाणविकल:वायब्वेतिवायुरस्यास्तीति वायवोवातिकइत्यर्थ: रहस्मियं सिराहसिकेजने मियाणामंदेवाहोत्था अहीणवणो तस्मणविजयखत्तियस्मपुत्त मियाएदेवीएअत्तए मियापुत्ते ___णामंदारएहोत्था जाझंधेजाइमूले जाइवहिरेजाइपंगुले हुडेय वायवेणत्थिणंतस्मदारगस्स हत्थावापायावाकणावा अच्छिवाणासावाकेवलमेतसिं अंगोवंगाणंागिती प्रागिमित्त तएणं र्णनजाणिवो तेविजयक्षत्रीराजानेमगावतीनामरांणीती एकद्रीहीननहीवर्णनजाणिवो विजयक्षत्रीराजानोपुनमगावतीदेवी प्र नोगजातसगापुत्रनामावालकडं तो जन्मकालथीअंध जन्मकालथीमूक जन्मकालथीवहिरो जन्मकालथीपांगलोहाथपगरहितस वातादिकवायनोरोगनथी तेहबालकनेहाथअथवापगकान आखिनासिकानि:केबलतेसगापुत्रबालकने अंगउपांगसर्वश्राकारमा 業器業器業業养業涨業兼差賺漲漲漲漲漲漲漲器 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy