SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra सत्तेइत्येवंरूपंनिगमनवाच्यमितिशेषमुपयुज्यप्रथमाध्ययनानुसारेणव्याख्येयमिति अथपञ्चमेकिंचितिख्यतेरिउयत्तिएतेनेदंडभ्यरिउ एणामंरायाहोत्था महयाहिमवंत तस्मणंसयाणियस्मरणो मियावतौएदेवीएअत्तए उदयणेणामं कुमारहोत्था बहीणजवराया तस्मणंउदयणस्मकुमारस्म पउमावईणामंदेवाहोत्थातत्थणंसयाणि यस्मसोमदत्तणामपुरोहिएहोत्था रिउवेदेयजुवेदे४ तस्मथसोमदत्तस्मपुरोहियम्म वसुदत्ताणाम भारियाहोत्था तस्मणंसोमदत्तस्मपुत्त वसुदत्तात्तए वहस्सईदत्तणामंदारएहोत्था अहोणतेणं वतीदेवीनो अंगजातउदयननामाकुमारडतो समस्त इंद्रीकरीसहितयुवराजावापपूठ एहनोराजतस्मणंक० उदयनकुमारनेपो मावतीनामादेवौहंती तेसतानीकराजाने सोमदत्तनामापुरोहितहतो ऋजुवेदयजुर्वेदसामवेदनेविषे निपुणकुशलपंडिततेसोम दत्तपुरोहितने वमुदत्तानाभाभार्याती तेसोमदत्तनोपुत्रवमुदत्तानोअंगजातसहस्पतिदत्तनामबालकतोपंचेंद्रीसंपूर्णतेकालतेस मानेविषे श्रमणभगवंतमहावीरसमोसमातेकालतेसमानेविषे भगवंतगोतमस्वामीतिमनपूर्ववत्गोचरौकरतोराजमार्गअवगाह्यतिम *IKIWAKHERAMMAKEMA*** MEERHEA For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy