SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir १80 विटी० साविएत्तिअवयासित:आलिङ्गित:जोब्बणविस्मइतिजोवणुगमणुप्पत्तेचलंभोगसमत्थेयाविभविस्मदतीत्येवंद्रष्टव्यमितितस्मतितएणंसा स्ममंएयारुवं णामधेज्जंकरिस्मंतिहोउणंदारएसगडेणामेणंहोउणंदारियासुदरिसणाणामेणंतए णसेसगडेदारए उमुक्कबालभावेजोवणगमणुपत्त भविस्मइतएणसासुदरिणाविदारियाउमुक्कबालभा वाविणायजोवणगमणपत्तारू वेणयजोवणणय लावणयउकिटाउक्किसरोरयाभविसईतएणसेस गडेदारएसुदरिसणाएकवेणयलावस्म णयजोवणेणयसमुच्छिए४सुदरिसणाएभगिणीएसचिउरा नेविषेबे युगलपणे ऊपजस्ये तिवारपछीतेवालकने मातापिता अनुक्रमेयारेदिनअतिक्रमे बारमेदिवसेएहवोएतादृशरूपनामकरि * स्खे हों बालकसगडनामाहों कुमरीनोंसुदर्शनानामा तिवारपछीते सगडबालकबालभावथकोमुकास्य यौवनगमनप्राप्तिहस्ये ति वारपीतेसुदर्थनाकुमारिकापणि बालभावथकीमुकास्यविज्ञानयौवननीप्राप्तस्ये शरीरनौकांतियाकारतेणेकरी संयुक्तयोवनवय विशेषेकरीलावन्यस्त्रीनीचेष्टाते करीप्रधानशरीरस्त्रीने लक्षणेकरौने प्रधानएहवासरीरनौधरणहारस्य तिवारपछीतेसगडवाल 端柴柴米器器装器端端樂器器器器 器器諧器 聚苯精罪恶業器来業業茶業涨涨涨涨涨業养 माषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy