SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 需器器諾器鬆鬆脆器鬆鬆辦縱 वोत्तिजणंभंतेइत्यादि चउर्थाध्ययनस्योपक्षेपस्यप्रस्तावनावाच्याइतिगम्य साचेयंजर्णभंतेसमणेणंभगवयामहावीरेणं जावसंपत्ते रणं दुहविवागाणंतच्चस्मअभयणस्म अयमझेपणत्ते चउत्यस्मणके अटेपमत्तत्ति सामभेददंडइत्येतत्पदमे दृश्यं सामभेददंडउवष्यया णनीईसपउत्तनयविहन्न सामप्रियवचनं भेद: नायकसेवकयोः चित्तभेदकरणं दंड: शरीरधनयोरपहारः उपप्रदानमभिमतार्थ णोणामंणयरोहोत्था रिद्धस्थिमिय तौसेणंसोहंजणोणयरीबहियाउत्तरपुरथिमेदिसौभाएदेवरम णणामंउज्जाणेहोत्था तत्थणंअमोहस्मजक्खायतणेहोत्था पुराणतत्थणंसोहंजणीएणयरीए महच्चं देरायाहोत्था महया तत्थणंमहच्चंदस्मरम्मो मुसेणणामंअमच्चैहोत्थासामभयदंडणिग्गहकुस लेतत्थ समाने विषे सोहंजणीनामांनगरीती ऋविवंतभयवर्जिततेसोहंजणीनगरीनेवाहिरउत्तरपूर्वने विचेईशानकूणे देवरमणनामाउ द्यान तो तिहांसमोहनाम यक्षनोदेहरोइंतो जीर्णधणाकालनोतिहां सोईजणीनगरीनेविषे महचंदनामाराजाहतो मोटोते महचंदराजाने सुखेननामा प्रधानहंतो वचनादिके संतोषीने अन्योन्यभेदठाकुरचाकरनेमाहोमांहिभेदपाड़े दंदमनावेनिग्रहा 紫紫熹業業業养業蒸蒸糕業業業叢叢叢叢鬃業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy