SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *** वि.टी. ५ 繼業業識繼業業器端端樂器業業歌 तोव्यतिकर: संपन्नइत्यत्रोच्यते सर्वमिदमर्थान जातंप्राणिनांवकृतकर्मण:सकाशादुपजायतेकर्मच धासोपकमंनिरुपक्रमंचतत्रया निवैरादीनिसोपक्रमसंपाद्यानितान्य वजिनातिशयादुपशाम्यति सदौषधात्माध्यव्याधिवत् यानितुनिरुपकमकर्मसंपाद्यानि तान्यवश्य विपाकतोवेद्यानिनोपक्रमकारणविषयाणि असाध्यव्याधिवत् अतएवसातिशयसंपत्समन्वितानां जिनानामप्यनुपांतवैरभावागोसा झाणवेए एवंखल गोयमाअभंगसेणचो पुराजावविहर अभंगसेणेणंभंतचोरसेणावकालमा सेकहिंगच्छिहिंति कहिंउववज्जिहिंति गोयमाअभंगसेणचोरसे सत्तवौसंवासापर०अज्ज व तिभागावसेसेदिवसे सूलौभिसाकएसमाणे कालमासेका० इमौसेरयणप्पभाएउक्कोसेणंणेरड्एसुउव नचोरसेनापति पर्वेकीधाघणाकालना कर्मतेकर्मभोगवतोविचरेछे अभंगसेनहेभदंतहेपज्यचोरसेनापतिकालनेअवसरे कालकरीने किहांगच्छहि जास्ये किहांउपजस्य हेगौतमअभंगसेनचोरसेनापती सत्तावीसवरसनो उत्कृष्टोपाऊलोपालौने आजदिवसनेत्रीजे भागशेषथाकते सूलीयेभेद्योथको कालनेअवसरेकालकरौने एहिजरत्नप्रभापहलीनरके उत्कृष्टौस्थितिनरकनेविषेनारकीपणे उवव० 叢叢叢叢叢叢叢叢叢叢叢業兼差賺养羅叢叢業 भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy