SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir विष्टी. चूल 器装器养業器業器業業業業蒸蒸業業 त्तमुत्तंसि अट्ठहिंदारियाहिं सद्धि एगदिवसेणं पाणिंगिण्हावेसुत्तियावत्करणाच्चेदंदृश्यतएणतस्म अभयसेणकुमारस्मसम्मापिय रोएवंदूमएयारूवं पौइदाणंदलयतित्ति अष्टपरिमाणमस्थेत्यष्टकेदाघोदानं वाच्यइतिशेषसन्नएवं अहिरमकोड़ीयोअट्ठसुवमकोड़ीयो इत्यादियावत् अट्ठपेमणकारियाओअन्नचविपुलधणकणगरवणमोत्तियसंखसिलप्पवालरत्तरयणमाइयसंतसारसाइवज्जमितिउप्पिं तम्हाणंहोउम्मरहंदारए अभंगसेणणामेणं तएणंसेअभंभसेणकुमारे पंचधाईजावपरिधावई तएणं सेअभंगसेणेणामकुमारे उमुक्बालभावेयाविहोत्था अट्ठदारियाो जावअट्टोदामोउपिंजड् तएणसेविजएचोरसेणावई अम्पया कालधम्मणासंजुत्त तएणंसेअसंगसेणकुमारे पंचहिंचोरसए गर्भगतगर्भछता एतादृशरूपएहवो डोहलोऊपनो तेमाट होज्यो अम्हारेवालकनो अभंगसेणनामकुमार तिवारपछीअभंगसेणक मारपंचधायेग्रह्योथको यावत्वधवालागो तिवारपछीते अभंगसेननामाकुमारबालभावथको मुकाणेथके आठकन्यापरणावीयावत् पाठदातदीधीसारवस्तुप्रसादऊपरसुखभोगवतोरहेतिवारपछीते विजयचोरसेनापतौएकदाप्रस्तावे कालप्राप्तसंयुक्ताहवोतिवारपछीते XXXXNNXXXXXANEMININENIN* भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy