SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वि.टी. ५ छत्र भाषा 茶類 ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घोरेअ तवेप्रशस्ततपा वृहत्तपावाउराले भीमः अतिकष्टतपः कारितया पार्श्व वर्त्तिनामल्पसत्वानां भयजनकत्वात् उदारोवाप्रधानदूत्यर्थः घो रोनिर्घृणः निर्दयपरीषहाद्यरातिविनाशे घोरगुणे अन्यैर्दुरनुचरगुणः घोरतवस्त्रीघोरै स्तपोभिस्तपस्वी घोरवंभचेरवासी ल्पसत्वदुरनुचरत्वेन दारुणे ब्रह्मचर्ये वस्तु शीलं यस्यसतथा उच्छूढ़सरीरे उच्छ ढं उर्तिशरीरं येनतत्प्रतिकर्मत्यागात् उलते उलेसेसंक्षिप्ताशरीरान्तर्वर्त्तिनी त्वाद्विपुलाच विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तु दहनसमर्थत्वात्तेजोलेश्याविशिष्ट तपोजन्यलब्धिविशेषप्रभवातेजोन्वाला यस्य सतथाउड्ढ जाणूशुद्दष्टथिव्यासनवर्णनात् चपग्रहिक निषद्याया अभावात्च उत्क टु कामनः सन्न पविश्यते उजानुनीयस्य सऊर्द्ध जानु: अहोसिरे अधोमुखोनोर्द्ध तिर्यग्वाविक्षिप्तदृष्टिरितिभावः ब्माणकोट्ठोवगएध्या नमेवकोष्टोध्यानकोष्टस्तमुपगतोय: सतथाविहरइति संजमे तव साअप्याणं भावेमाणेविहरत्य दृश्यं जायसड्ढे प्रवृत्तविवचि णकोट्ठोवगए विहरद्वतएणं ज्जजंबू णामं अणगारे जायसड जावनेणेव अन्नसुहम्म अणगारे तेणेव जिमगौतमस्वामी तिमजयावत् ध्यानरूपियोकोठलो तेहने उपगतडतोविचरेके तिवारपछी आर्यजंबू नामाअणगार जातश्रवाऊप For Private and Personal Use Only संवित्तवि 張黑業業業業鰵業醤業業業業業業業米米米米
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy