SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie 器器器業需器端端業業器端辦業 *णगुणोषवेएइत्यादिद्रष्टव्य अवउड़यडूत्यत्र यावत्करणात् बहउक्खित्तकन्ननासंतुन तप्पियगत्तं इत्यादिद्रष्टव्य व्याख्याप्राग्वदितिपढ़ मंसिचच्चरंसित्ति प्रथमेचत्वरे स्थानविशेषेनिसियातित्ति अटुचुल्लपिउएत्ति अष्टौ लघुपितुर्लधुभ्रातृन्इत्यर्थः कलुणंतिकरुणंकरुणा स्पदंतपुरुषं क्रियाविशेषणंचेदं काकिणिमसांडूति मांसलक्षणखंडानि दोच्चंसिचच्चरंसित्ति हितीयेचत्वरेचुल्लमाउयाओत्तिपिटल णयरेजेणेवअमोहदंसीउज्जाणेतेणेवसमोसढे परिसारायानिग्गोधम्मो कहियोपरिसारायाविग श्रोतणंकालेणंतेणंसमएणंसमणस्स जे अतेवासौगोयमेजावरायमग्ग'समोवगादेतत्थणंबहवेहत्थी पासइतएणतंपुरिसंरायापुरिसा पढमंसिचच्चरंसिणिसियावितिश्अट्टचुल्लपिउए अग्गज्याए कस वतशब्दथीभगवंतनी आज्ञागांममांहे गोचरीजांताराजमार्गपुहतोतिहांषणाहस्तीदोठासम्बाहपाखरसहित तिवारपछीतेपुरुषने राजपुरुषपहिलेचाचरेविकचोकादिकनेविषे वेसारेवेसारीने आठवापनालघुभाई पितरीयाकाकाचोरागलेमारकसप्रहारे तावड़े करीकरुणाशब्दकरताकाकशीसरीषापोतानामांसना कटकाकरीखवरावे तेहनोलोहीकाढीरुधिरपाणीपीवता तिवारपछीबीजाचा 施需諾論諜諜器業講業業業業業講端需辦業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy