SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir विटी 器器器器器繼器器器器器器狀器深紫器器業 अधर्मानुगोवाअधम्मपलोई अधर्मप्रलोकयितशीलयस्थासावधर्म प्रलोकीअधम्मपलज्जणे अधर्मप्रायेषकर्ममुप्रकर्षणरज्यतइति अधर्भ प्ररचनःरलयोरैक्य इतिकृत्वारस्यस्थानेलकार: अधम्मसौलसमुदायारे अधर्मशील स्वभावः समुदाचारस्ययत्किञ्चिनानुष्टानंयस्यसत था अधमणचेववित्तिकप्रेमाणेविहर अधर्मेणपापेनसावद्यानुष्ठानेनैवदहनांकननिलंछिनादिनाकर्मणात्तिं वर्तनंकल्पयन्कुर्वा णोविहरतीति आस्तेस्महणहछिंदभिंदवियत्तपहनविनासचिंतित्वंद्विधाकुरुभिंधि कुतादिनाभेदं विधेहीत्य वंपरानपिनरयन्प्राणि * * नोविकंतीतिहनदिभिंदविकर्तयः हनेत्यादयःशब्दा:संस्क तेपिन विरुड्डा:अनुकरणरूपत्वादेषां लोहियपाणीप्राणिविकर्तनेनलोहि तौरक्तरक्ततयापाणीहस्तौ यस्यसतथा बहुण्यरविणिग्गयजसो बहुषुनगरेषुनिर्गतंयशोयस्यसतथा इतोविशेषणचतुष्क व्यक्त सिल रएल्लोविजएणामंचोरसेणावपरिवसअहम्मिएजावलोहियपाणीवहुणयरणिग्गयजसेसूरदट्टप्पहा 卷業業議兼業業茶業养職業器業業茶業業業業 यावत्जीवविणासवे लोहीखरद्याहाथयावत् शब्दथकीअधर्मजइष्टके जेहनेअधर्मजकहे लोकपागलेअधर्मनेजकेड़े चाले अधर्मनेज देखेअधर्मनेजविशेषे अधर्मनोजमाचारअधर्मजाजीविकाकरे घणानगरनेविषेविस्तस्योदयशमरवीरहढ़प्रहारनो मूकणहारसा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy