SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वि.टी. 業業職業辦辦業業業業職兼職兼業兼業業 णेणंभगवयामहवीरेणं जावसंपत्तेणंदुहविवागाणंबियस्म अभयणस्म अयमट्टेपमत्तेत्तिवेमि अत्नचइतिशब्दः समाप्तौब्रवीमित्रवी म्यई भगवतउपश्रुत्यनयथा कथंचिदितिविपाकश्रुते हितीयाध्ययनविवरणंच अथटतीवकंलिख्यतेटतीयाध्ययनस्योत्क्षेपप्रस्तावनावा च्यासाचैवं जइर्णभंतेसमणणं भगवयामहावीरेणं जावसंपत्तणंदुहविवागाणं दोच्चस्य अज्मायणस्मययममुपपत्ते एवंखलत्तिएवंवक्ष्य हापढमोजावतंकरहिंति णिक्वेवोविय अज्झयणंसम्मत्तं ३ तच्चस्मउक्स वोएवंखलुजंबू० तेणं कालेणंतणंसमएणं पुरिमतालणामंणयरहोत्था रिवः तस्मणपुरिमतालस्मणयरस्म उत्तरपुरत्थि मेदिसौभाए एत्थणंअमोहदंसीउज्जाणे तत्थणंअमोहदंसीस्म जक्खस्मजक्खायतणेहोत्था तत्थणंषु प्रधमाध्यवनकहियो यावत्कर्मनोअंतकरिस्य मुक्तिजास्य बीजाअध्ययननाअर्थसंपूर्णकह्या ।।। त्रीजानोअधिकारकहेछड्मनि चेहेजबूतेकालतेसमानेविषे पुरिमतालनामानगरहुतो ऋहिवंततेपुरिमतालनगरथको उत्तरपूर्वनेविचालेईशानकूणेहांसमोह दंसौनामाउद्यान तो तिहांसमोहदंसी यक्षनोयक्षायतनईतो तिहांपुरिमतालनगरनेविषे महब्बलनामाराजाहतो तेपुरिम 然翡業講器需器器需器業業業業器業需業需器 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy