SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sun Kaisager Gamandi विक्रम सान्वय भाषांतर चरित्रं द| तदा विमलकीाख्यः केवली केलिकानने । दुःकर्मतिमिरत्रासवासरः समवासरत् ॥ १४ ॥ अन्वयः तदा केलि कानने दुष्कर्म तिमिर त्रास वासरः विमलकीर्ति आख्यः केवली समवासरत. ॥ १४ ॥ अर्थ:-ते वखते क्रीडावननी अंदर दुष्कर्मरूपी अंधकारनो नाश करवामां मूर्यसरखा विमलकीर्तिनामना केवली भगवान (आवीने) समोसर्या ॥ १४ ॥ ततः केवलिनं नन्तुं भूर्भता भूरिभक्तिभाक् । चचालानन्दसंदोजागरैर्नागरैर्वृतः ॥१५॥ अन्वयः- ततः भूरि भक्तिभाक्, आनंद संदर्भ उज्जागैरः नागरैः कृतः भूभर्ता केवलिनं नंतुं चचाल. ॥ १५॥ अर्थ:-पछी घणी भक्तिवालो, तथा आनंदना उभराथी उत्सुक थयेला नगर जनोथी वीटायेलो ते हरितिलकराजा ते केवली भगवानने वादवामाटे चाल्यो.॥ १५ ॥ तद्विज्ञाय तदा विज्ञो विक्रमोऽपि व्यचिन्तयत् । लाभैलोभा इव रुजो हा वर्धन्ते ममोषधैः ॥ १६ ॥ ___ अन्वयः-तत् विज्ञाय तदा विज्ञः विक्रमः अपि व्यचिंतयत्, हा ! लाभैः लोभाः इव मम रुजः ओषधैः वर्धते. ॥१६॥ अर्थः ते जाणीने ते वखते ते चतुर विक्रम कुमार पण विचारवा लाग्यो के, अरेरे! लाभथी लोभनी पेठे मारा रोगो तो औषधोथी ( उलटा) वृद्धि पामे छे. ॥१६॥ मुद्रामण्डलमन्त्रस्तरोषधैरुपयाचितैः । भग्नं मझ्याधिषूदग्रैर्दन्तिदन्तैरिवाद्रिषु ॥ १७ ॥ अन्वयः-अद्रिषु उदः दंति देतैः इच, मद् व्याधिषु तैः मुद्रा मंडल मंत्रः, औषधैः उपयाचितैः भग्न. ।। १७॥ EXPERIENCES For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy