SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya kaila n mandi विक्रम चरित्र ॥ ३९ ॥ ECORIESBHABHARAT __ अन्वयः-हयान वाहयित्वा तदैव बलमानः स भूपः मंदिरं अमंद आनंद संदर्भ गर्भ ऐक्षत. ॥ २९ ।। सान्वय अर्थः-(पछी) घोडाओ खेलावीने तेज वखते पाछा बळेला ते विक्रमराजाए (तेज) घर अति विलापना उछालावाळं जोयूं. भाषांतर विस्मयव्याकुलेनैको नरः पार्श्वचरस्ततः । पृष्टस्तत्कारणं राज्ञा विज्ञायेति व्यजिज्ञपत् ॥ ३० ॥ __ अन्वयः-ततः विस्मय व्याकुलेन राज्ञा एकः पार्थचरः नरः तत् कारणं पृष्टः, विज्ञाय इति व्यजिज्ञपत् ॥ ३०॥ ॥ ३९ ॥ अर्थः-पछी आश्चर्यथी व्याकुल थयेला ते राजाए नजीकमां ननारा कोइक पुरुषने तेनुं कारण पूछवाथी तपास करीने तेणे कधु के ॥३०॥ स्वामिन्नेतगृहेशस्य महेभ्यस्य गतेऽहनि । अपुत्रकस्य पुत्रोऽभूदन्धस्येव दृगुद्गमः ॥ ३१ ॥ अन्वयः-(हे) स्वामिन् ! गते अहनि एतद् गृह ईशस्य अपुत्रकस्य महेभ्यस्थ, अंधस्य हग उद्गमः इव पुत्रः अभूत्. अर्थ:-हे ! स्वामी ! गइ काले आ घरना पुत्र रहीत मालीक एवा एक म्होटा शेठने त्यां, अंधने भांखो प्रगट थवानीपेठे, पुत्रनो जन्म थयो हतो. ॥ ३१ ॥ इदानीमेव वाह्यालिविलासगमनक्षणे। तन्निमित्तभवोऽदर्शि देवेनेह महोत्सवः ॥ ३२॥ ___ अन्वयः-इदानीं एच वाह्य आलि विलास गमन क्षणे, देवेन इह तन्निमित्त भवः महोत्सवः अदनि ॥ ३२ ॥ अर्थः-हमणाज घोडाओनी श्रेणिने खेलाचवा जती वेळाए आपे आ घरमां ते पुत्रजन्मना निमित्तथी महोत्सव थतो जोयो हतो. | 5. For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy