SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya kaila n mandi सान्वय भाषांतर विक्रम II तथाहि-जम्बूद्वीपेऽस्ति कुसुमपुरं कुसुमसंनिभम् । यत्र स्वर्णमयावासभासः केसरतां दधुः ॥३॥ चरित्रं ___ अन्वयः-तथाहि-जंबू द्वीपे कुसुम सभिभ कुसुमपुरं अस्ति, यत्र स्वर्णमय आवास भासः केसरतां दधुः ॥३॥ मर्थः-ते विक्रमराजानु रटांत कहे छे, जंबूद्वीपमा पुष्पसरखं कुसुमपुर नामर्नु नगर के, के जेमा (रहेला) सुवर्णना मेहेलोनी ॥ २ ॥ 3. कांति (ते पुष्पना) केसरतंतुपणाने धारण करे छे. ॥३॥ राजास्मिन्हरितिलको भुवधूतिलकोऽजनि । नाम्ना गोरीति कान्तास्य गौरी कान्तगुणैरभूत् ॥४॥ ___ अन्वयः-अस्मिन भू वधू तिलकः हरितिलकः राजा अजनि, अस्य कांत गुणैः गौरी गौरी इति नाम्ना कांता अभूत् ॥४॥ अर्थः–ते नगरमा पृथ्वीरूपी स्वीना तिलकसरखो हरितिलकनामे राजा हतो, तेने मनोहर गुणोथी शोभती गौरीनामनी राणी इती. उपयाचितलक्षाभिर्दक्षलक्ष्यसुलक्षणः। तयोरपुत्रतादोषच्छेदनो नन्दनोऽभवत् ॥ ५॥ अन्वयः-उपयाचित कक्षाभिः तयोः दक्ष लक्ष्य मुलक्षणः, अपुत्रता दोप छेदनः नंदनः अभवत् ॥ ५॥ अर्थः-लाखो गमे मानताओवडे तेभोने, चतुर माणसोने देखातां उत्तम लक्षणोवाळो, तथा अपुत्रपणाना दोषने दूर करनारो पुत्र थयो. ॥५॥ "अस्मिन्गर्भस्थिते राज्ञा जिता विक्रमतोऽरयः । अतो विक्रम इत्याख्यामस्याम्बाकारयन्महैः ॥६॥ अन्वयः-अस्मिन् गर्भ स्थिते राजा विक्रमतः अस्यः जिताः, अतः अंबा महैः अस्य विक्रमः इति आख्यां अकारयत्. ॥६॥ CAAAPER For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy