SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharyan ka mandi विक्रम चरित्रं CIRCORRECECE न्यायकल्पद्रुमारामच्छायामध्ये निवेश्य भूः । तेनाभूष्यत सर्वाङ्गमहगृहविभूषणैः ॥ १६ ॥ Tal सान्वय अन्वयः-तेन न्याय कल्प द्रुम आराम छायामध्ये निवेश्य भूः सर्व अंगं अर्हद् गृह विभूषणैः अभूष्यत. ॥ १६ ॥ भाषांतर अर्थः-पछी तेणे न्यायरूपी कल्पवृक्षोना बगीचानी छायामां बेसीने, पृथ्वीने सर्व बाजुएयी तीर्थकर प्रभुना मंदिरोरूपी आभू ॥ ३५॥ पणोबडे शणगारी. ॥ १६ ॥ सप्तव्यसननिर्मुक्तममुक्तसुकृतोद्यमम् । अभूद् भूपेऽत्र भूपीठं राजन्ते राजवत्प्रजाः ॥ १७ ॥ अन्वयः-अत्र भूपे भू पीठ सप्त व्यसन निर्मुक्तं, अमुक्त मुकत उयम अभूत, मजाः राजवत राजते. ।। १७ ॥ अर्थः-आ राजा राज्य करते छते पृथ्वीतल साते व्यसनोथी रहित थयुं अने पुण्यसंबंधी उयमवाळ थयू, केमके प्रजा पण राजासरखीज तेजवाळी थाय छे. ॥ १७ ॥ आगात्तदेशभङ्गाय कलिङ्गाधिपतिर्यमः । कदाप्याकस्मिकापातः संनिपात इवोत्कटः ॥ १८ ॥ अन्वयः-कदापि उत्कटः संनिपातः इव, कलिंग अधिपतिः यमः आकस्मिक आपातः तत् देशभंगाय आगात् ॥ १८ ॥ अर्थः-पछी एक दिवसे विकट सनिपातनीपेठे कलिंगदेशनो राजा यम, अचानक हल्लापूर्वक तेना देशनो विनाश करवामाटे आव्यो. दूरं देवस्य कस्यापि प्रभावादद्भुतौजसा । हरिः स हरिणेनेवाचक्रमे तेन विक्रमः ॥ १९ ॥ CROCRECCLOCALCOHOLOG For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy