SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sh Kailasager Gamandi विक्रम सान्वय भाषांतर चरित्रं ॥३३॥ ॥ ३३ ॥ इत्युदित्वैनमापृच्छयावगूह्य च स गुह्यकः । ययौ निजाश्रयं चित्रतच्चरित्रचमत्कृतः ॥९॥ अन्वयः-इति उदित्वा एनं आपृच्यच, च अवगृह्य सः गुधका चित्र तत् चरित्र चमत्कृतः निज आश्रयं गयी. ॥ ९॥ अर्थः-एम कहीने, तथा तेनी रजा लेइने, अदृश्य थइ ते यक्ष तेना आश्चर्यकारक चरित्रथी चमत्कार पामीने पोताने स्थानके गयो. ततः प्रत्यूषशेषायां रजन्यां राजपुङ्गवः । द्रुतं विज्ञातवृत्तान्तः कुमारोपान्तमापतत् ॥ १० ॥ अन्वयः-ततः विज्ञात वृत्तांतः राजपुंगवः प्रत्यूष शेषायां रजन्यांद्वतं कुमार उपांत आपततः ॥ १० ॥ अर्थः-पछी आ वृत्तांत जाणीने राजा (पोते) रावि वीत्याबाद तुरत ते राजकुमारनी पासे आव्यो. ॥१०॥ मुदा कुमारमालिङ्गय पत्तनाय निनाय सः। बालार्करश्मिकाश्मीरनीरश्रीरम्यया भुवा ॥ ११ ॥ अन्वयः-सः मुदा कुमारं आलिंग्य बाल अब रश्मि काश्मीर नीर श्री रम्पया भुवा पत्तनाय निनाय. ॥ ११ ॥ अर्थः-पछी ते यक्ष हर्षथी कुमारने भेटीने, उगता मूर्पनां किरणसरखां केसरना जलनी शोभाथी मनोहर धयेली जमीनपरथी नगरमा लेइ गयो. ॥११॥ प्रत्यध्वपोरगीराङ्गीदृक्तामरसतोरणे । कुमारमुत्सवेनाथ नृपः प्रावीविशत्पुरे ॥ १२ ॥ अन्वयः-अथ नृपः प्रति अध्व पौर गौर अंगी दृक् तामरस तोरणे पुरे उत्सवेन कुमारं प्रावीविशत् ॥ १२ । RECA%ACRECOREO For Private And Personal use only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy