SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharyan ka mandi सान्वय विक्रम चरितं ॥ २६॥ भाषांतर ।। २६॥ CALCAKACOCONTROUP अन्वयः-पुण्य एक परिणामेन, जगत् उल्लास हेतुना, वंदन आदिना तव अपि आनंदं धर्तुं युज्यते ॥ ८४ ॥ अर्थः-(माटे) पुण्यनाज एक परिणामवाळा, तथा जगतने हर्पना कारणरूप एवां वंदनआदिकधीज (संतुष्ट थइने ) तारे पण आनंद पामचो लायक छे. ।। ८४ ॥ इति तस्योक्तिभियुक्तिभिन्नाभिभिन्नमानसः । यक्षोऽभ्यधादहो साधु त्वयाहं प्रतिबोधितः॥८५॥ ___ अन्वयः-इति युक्ति भिन्नाभिः तस्प उक्तिभिः भिन्न मानसः यक्षः अभ्यधात्, अहो! त्वया अहं साधु पतिवोधितः ।। ८५॥ अर्थः-एरीते युक्तिवाळां तेनां वचनोथी नम्र थयेला मनवाळा ते यक्षे का के, अहो! तें मने ठीक प्रतिबोध आप्पो. ।। ८५॥ ततो नाद्यापि माद्यामि पापाहरङ्गिनां वधैः। नृणां प्रणाममात्रण गमिष्यामि प्रसन्नताम् ॥८६॥ ___ अन्वयः-ततः अय अपि पाप हैं: अंगिनां वरः न मायाम, प्रणाम मात्रेण नृणां प्रसन्नतां गमिष्यामि ॥८६॥ अर्थः-माटे हवे आजथी हुँ पाप उपार्जन करनारी जीवहिंसाथी खुशी थइश नही, परंतु फक्त प्रणामथीज हुं लोकोपते प्रसन्न रहीश. ॥८६॥ कुरु त्वमपि मे नाम प्रणामममलाशय । तेनैव तेऽनुमंस्येऽहं संपूर्णमखिलं खलु ॥८७॥ ___ अन्वयः-हे ! अमल भाशय ! त्वं अपि मे नाम प्रणामं कुरु ? तेन एव ते अई अनुमंस्ये, अखिलं खलु संपूर्ण. ॥ ८७ ॥ अर्थः-हे निर्मल आशयवाळा विक्रम कुमार! तुं पण मने फक्त प्रणाम कर?, अने तेथीज तारापर हुं प्रसन थइश, (हवे बीजी) For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy