SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विक्रम चरित्रं ॥ १४ ॥ www.kobatirth.org. पुनस्तत्रैव पाठीनशरीरान्तरितोऽगमत् ॥ श्येनीभूय तृतीयं स इयाय निरयं ततः ॥ ४५ ॥ अन्वयः -- पुनः पाठीन शरीर अंतरितः तत्र एवं अगमत् ततः श्येनीभूप सः तृतीयं निरयं इयाय ।। ४५ ।। अर्थः- पाछो बच्चे मत्स्य धइने ते त्यां चोथी नरकमांज गयो, अने पाछो सकरो थने ते त्रीजी नरके गयो । ४५ ॥ गृधदेहं गृहीत्वाथ गतस्तामेव दुर्गतिम् । द्वितीयां भुजगो भूत्वा जगाम जगतीं च सः ॥ अन्वयः - अथ सूत्र देहं गृहीत्वा तां एवं दुर्गतिं गतः च भुजगः भूत्वा सः द्वितीयां जगतीं जगाम ॥ ४६ ॥ अर्थः- बळी गीधनुं शरीर धारण करीने पाछो तेज त्रीजी नरके गयो, तथा पछी सर्प थने ते बीजी नरके गयो. ॥ ४६ ॥ सोऽगम जोग तत्र भूयोऽपि दुर्गती तिमीभूयागमदसी प्रथमां पृथिवीमथ ॥ ४७ ॥ ४६ ॥ अन्वयः - भोगभृत् भूय सः भूयः अपि तत्र दुर्गतौ गतः, अथ तिमीभूय असो मथमां पृथिवीं अगमत्. ॥ ४७ ॥ अर्थः- बळी सर्प थड़ने ते पाछो तेज बीजी नरके गयो, तथा पछी मत्स्य थइने ते पहेली नरके गयो ॥ ४७ ॥ अजायत स जीवोऽथ पक्ष्येको विकलेन्द्रियः । होनेन्द्रियचर्यास्तर्यग्नोवजातिर्नरः सुरः ॥ ४८ ॥ अन्वयः - अथ सः जीवः पक्षी, एकः, विकल इंद्रियः, दीन इंद्रिय चयः, तिर्यक्, नीच जातिः नरः सुरः अजायत ॥ ४८ ॥ अर्थः- बळी ते जीव पक्षी, एकेंद्रिय, विकलेंद्रिय, इंद्रियोना दिन समूह वाळो तिर्यच, नीच जातिवाळो मनुष्य अने देव थयो. ४८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सान्वय भाषांतर ॥ १४ ॥
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy