SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Acharya K ager ande विक्रम चरित्रं सान्वय भाषांतर ॥९॥ ॥ ९ ॥ CR063 अर्थः-धर्म भने ज्ञानना शत्रु एबा ते पमराजाए, धर्म अने ज्ञानना स्थान सरखां ते साधुना हृदयमा निःशंकपणे छरी भोंकी दीधी.२७ ॥ मिथ्यादुःकृतवाक्साधुः स्वव्यलीकविशड्या । पपात घातव्ययाऽथ धर्माधारतरुर्धराम् ॥ २८॥ ___अन्वयः- अथ स्त्र च्यलीक विशंक 1 मिथ्या दु कृत वाक्, धर्म आधार तरुः साधुः घात व्यग्रः धरां पपात. ॥ २८ ॥ भर्थ:-त्यारे मारी पोतानी कईफ भूल थइ छे, एवी शंकाथी" मिथ्या दुष्कृत" बोलता, अने धर्मना आधारभूत वृक्षसरखा, ते साधु ते छरीना पाथी बेभान थइने पृथ्वीपर पढी गया. ॥ २८॥ जन धिगिति जल्पन्तं निनन्भूपोऽथ मन्त्रिभिः । पापश्रीकौतुकशुकः कृतः क्षिप्त्वाशु पञ्जरे ॥ २९॥ अन्वयः-अथ धिक इति जल्पतं जनं निघ्नन् भूपः मंत्रिभिः आशु पंजरे क्षिप्त्वा पाप श्री कौतुक शुकः कृतः ॥ २९ ॥ अर्थः-पछी (भा दुष्कार्यथी) तेने धिकार आपता कोकोने मारता एवा आ राजाने मंत्रिभोए तुरत पांजरामा पूरीने पापलक्ष्मीने क्रीडा करवाना शुकसरखो वनावी दीपो. ॥ २९॥ न्यस्य तस्य सुतं राज्ये पुण्डरीकं स भूपतिः । सचिवैः पञ्जरायुक्तममोचि निरयोचितः ॥३०॥ ____ अन्वयः तस्य सुतं पुंडरीकं राज्ये न्यस्थ, निरय उचितः सः भूपतिः सचिवैः पंजरात् युक्तं अमोचि. ॥ ३० ॥ अर्थः-पछी तेना पुंडरीकनामना पुत्रने राज्यपर स्थापन करीने, नरकमां जवाने योग्य एवा ते राजाने मंत्रीओए युक्तिपूर्वक पांजकारामांथी मुटो कों. ॥ ३०॥ For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy