SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Achary Shirt Kasagar Gya mandi श्रीविचारा- मृतसंग्रहे ॥१७॥ AXBAZARALARAAAAAAZ उभी कालं आवस्सयं करिति" अनुपूत्रे, एतदप्येकदेशो यथा-तदपितकरणः करणानि तत्साधकतमानि दहरजोहरणमुखपत्रिका-IS२५ श्रापकदीनि, पुणोवि गुरुं वंदित्ता पडिलेहिचा निविट्ठो पुच्छह पदहवा" आव चूर्ण सामायिकाधिकारे,पोतशब्देन च मुखवखिकाप्युच्यते, य- मुखबखिका धावासत्ताणावरिया निकारण ठंति कजि जयणाए। हत्थच्छंगुलिसन्नाए पुनावरिया व भासंति ॥"निष्कारण-कारणाभावे वर्षात्राणं-कम्बलमयः कल्पस्तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृतास्तिष्ठन्ति, कामपि लेशतोऽपि चेष्टां न कुर्वनिल, कायें तु समा-13 पतिते यतनया हस्तसंज्ञया अक्षिसंशया अंगुलिसंज्ञया वा व्यवहरन्ति, पोतावरिता वा भाषन्ते, ग्लानादिप्रयोजने वाकल्याटता गच्छन्ति' व्यव०भाष्यवृत्ती उ०७ पत्र १९०,अत औपग्रहिकरजोहरणाभावे कार्य मुखबखिकावखप्रान्तादिनापि विधयमिति पूर्वगरयः, तथा "इह प्रमार्जनं शय्यादरासेवनकाले यस्रोपान्तादिनेति" आव० वृत्तौ पौपधाधिकारे, अत्राप्यादिशब्देन रजोहरणायुक्तं द्रष्टव्यं, अत्रादिशब्दसूचनाहखान्यस्यागमेऽश्रयमाणत्यात् , एवं च सति “काप्यागमे उतरीयपरिहारेण कापि च रजोहरणाचंगीकारेण कानि कान्यपि कृत्यानि नामग्राहं दर्शितानि सन्ति तत उत्तरासंगमुद्रैव सर्वानुष्ठानेषु श्रावकाणा"मिति यदुक्तं तत् आगममार्गविरुद्धमिति | ज्ञेयं, किं च-कृतोत्तरासंगस्य हस्तगृहीतांचलस्य वा श्रावकस्य सामायिकबंदनावश्यकाद्यन्यतरानुष्ठानमपि क्वाप्यागमे विहितं । |चरितं वा न दृश्यते, पंचविधाभिगमस्य साधूपाश्रयादिप्रवेशे प्रथमकत्यतयोक्तत्वात अन्यथा अंजलिमोचनमपि साध्वन्तिके कदापि न कार्यमिति प्रसज्यते, तथा च सति बन्दनावर्ताद्यपि कर्तुं न शक्यते इति, किंच-साधूपाश्रयादौ प्रविशन श्रावक उत्तरासंगं करोतीत्यागमे दृश्यते, न पुनः प्रविशन्नपि यखांचलं हस्ते गृणाति तेन प्रमार्जनवन्दने तदुपरि वन्दनावर्तादि वा करोतीति RI मूलयवनियुक्तिभाष्यचूादौ वापि रष्टुं श्रुतं वेति, ततः पंचविधामिगमान्तर्गतोत्तरासंगमात्रबलात् वन्दनादि वखांचलेनेच वि-पा ॥९७॥ KAPAAAAAAAAAAAAAAAA For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy