SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ShriMahinyaJain.radhanaKendra Acharyn Shri Kusagas Gyanmand श्रीविचारामृतसंग्रहे ॥७९॥ AAAAAAAAAAAAAAAAAAA महानिशीथागमं ये न प्रतिपद्यते तेषामभिप्रायेण नमस्कार 'एसो पंचे'त्यादिचलिका न सिद्धान्तीका. तनश्च नमस्कार होह मंगल १९ पौपचे हामिति पाठः सिद्धान्तोक्त इत्यभ्युपगमो युक्तिरिक्त इति नमस्कारविचारः १८ ॥ भोजन१९ पौषधे भोजन-पोसहोचवासो चउबिहो-सरीरसक्कारपोसहो देसे सव्वे य, देसे अमुगं बहाणादिन करेति.मब्बे हाणमहणव-S | विचार नगविलेवण पुष्फगंधाणं वत्थाभरणाण य परिचातो,अब्बावारपोसहो नाम देसे सम्वे य,देसे अमुगं वाचारण करेमित्ति,सब्बे ववहारसवाहलसगडपडपरिकम्ममाइया न कीरंति, वंभचेर २ दिवसे दिवारति वा इकर्मि या दो पा, सथ्ये अहोर भयारी,आहारे २ दसे | अमुगा विगई आयंबिल वा इकसि वा दो या सम्बे चउबिहा आहाराई अहोरतं, जो देसण पोमहं करइ सो सामाइयं करेति चा नवा, जो सच्चपोसह करेति सो नियमात्करोति इहरा वंचिजति' आ००, सामायिका विरुद्धाहारादिदेशपौषधे सामायिक करोति, नापरे, आहारपोसहो खलु सरीरसकारपोसहो चेव । बंभव्वाबारेसु य तइयं सिक्वावयं नाम ॥१॥ देसे सय्वे य तहा इषिको इत्थ होह नायच्यो। सामाइए विभासा देसे इयरंमि नियमेण ॥२॥" श्रावकमज्ञप्ती,तथा योगशाचे 'चतुष्पव्यी चतुर्थादी'ति श्लोकवृत्ती श्रीहेमसरिः खोपज्ञायां-"द्विविधं हि पौषधवतं-देशतः सर्वतश्च. तत्राहारे पौषधो देशतो विवक्षितविकृतेराचाम्लस्य या सकृदेव| द्विरेच वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्थाहोरात्रं यावत् प्रत्याख्यान"मित्यादि, तथा पौपध-पुष्टिं कुशलधर्माणां धचे यदाहारत्यागादिकमनुष्टानं तत् पौपचं तेनोपवसनं-अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषध-पर्वदिनमष्टम्यादि | तत्रोपवास:-अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्य आहारशरीरसत्काराब्रह्मचर्य व्यापारपरिवर्जनेविति" समवा०, आहारादिपरिवर्जनं चावश्यकचूादिषु देशसर्वभेदेन द्विधा साक्षादेवोक्तमस्ति, देशसर्वविशेषत आहारादिचतु- ॥७९॥ NAAMKAKKAA AKAKKKAKAKK For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy