SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir मृतसंग्रहे सिद्धत्वात् ,तथाहि-'गंधारजणचदाओ व सावओ पवइयउकामी सध्यतित्थगगणं सब्बग्यणचिंचइयाओ जम्मणनिक्खमणकवलुप्पा-मा१४ अधिः दनिश्वाणभूमी उई पडिनियत्तो पव्ययामित्ति, नाहे मुनं वेयरगिरिगुहाए रिसभादीण सम्वनिन्थकराणं गवरयचिचिझ्याओ कणग-al कनत्य| पडिमाओ, साहुसगासे सुणित्ता ताओ दच्छामिनि तन्थ उ तिन्थदेवनाराधणं करिना बिहाडियाओ पडिमाओ, नन्थ मो साचओ थयथु चंदनं तीहिं थूणतो अहोरत्तं निबसिओ" निशी चू. उ०१०,पहजीवनिकायाः पूर्वश्रुतत्वात् पड्डिधावश्यकान्तर्गतम्याच श्रुतस्तबादीनां चैत्यचंदनमूत्राणां पठनं श्राद्धानाश्रित्य निर्विवाद प्रत्तिपत्तव्यं, ननु शऋद्रौपद्यादिभिरक्तप्रमाणमेव कृतं दृश्यने इनि, सत्यं, परं चतिरूपत्वात् तत्रालम्बनहेतुः, किन्तु विहितं. नद्यथा 'नए णं या दोपई गयपरकमा० कग्यलजावक एवं वधामी-नमोन्धुणं अ रिहंतागं भगवंताणं जावसंपत्ताणं, वंदइ नममह ज्ञाता, अध्यः १६,अत्र निर्यथा "तत्र यन्वने चैत्यवन्दनविधिना प्रसिद्धन,नमस्थति-पश्चात् प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदंडकमात्रं चैत्यवन्दननभिहितं मने इति मात्रामाण्यादन्यस्यापि श्रावकादेस्तावदेवेति मन्तव्यं. चरितानुवादरूपन्वादस्य, न चरितानुवादवचनानि विधिनिषेधमाधकानि भवन्ति, अन्यथा मरिकामादिदेववक्तव्यतायां बहूनां शखादिवस्तुनामचनं श्रयने इति नदपि विधेयं स्यात् . किश्च अविरतानां प्रणिपातदंडकमात्रमपि चैत्यवंदनविधिभवति, अन्येषां तथाभ्युपगमः संभाव्यते, यतो बन्दने नमस्पतानि पदद्वयस पृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवचिकृता-"विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरम्मरकायोत्सासिद्धे, ततो वन्दते सामान्येन नमस्कगेति-आशयबद्धः प्रीत्युत्थानरूपनमस्कारेणापि". किंच-समगण मावरण य अवस्सकायव्ययं हवइ जम्हा । अतो ॥६६॥ अहो निगस्सा तम्हा आवस्मयं नाम ||१|| जपणं गमणो त्रासमणी वा सावथो वा साविया वा तश्चिने तम्मणे उभओकाले आव KARAAKAAAAAAAAAAABAR For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy