SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥६ ॥ KKAAKAAAAAAAAKAARREAR) उजितादिस्तुतिः-यत्कत्रिदाह-सिद्धस्तवस्तुतित्रयानन्तरं 'उजितसेलसिहरे' इत्यादिस्तुतिद्वितयभणनं यत्सर्वत्र रूह तन्न श्रुतसंमतमिति, तदयुक्तं, बहुश्रुतस्तस्य श्रुतसंमतत्वभणनात् , तथाहि-नव अहिगाग इह ललियवित्थरावितिमाइअणुसारा । तिष्णि | सुयपरंपरया वीओ दसमी इगारममो ।।४६।। प्रयो बहुश्रुतपरंपरया, द्वितीयो 'जे अईया सिद्धा' इति, दशमः 'उजिनसेल' इति, एकादश 'चत्तारि अट्ठ'इति, 'आवस्सयचुण्णीए जं भणिय सेसया जहिच्छाए । तेणं उजिताइबि अहिगाग मुयमया चेव ॥४७॥ द्राश्रीदेवेन्द्रगरिकतभायेपु, 'इकोऽपि नमुकारो' गाथासूत्रं ओपओ किर कंट, विभागतो पुण अणेगनयभंगगमगहणं गुरु भणंतित्ति, तिण्णि सिलोगा भणंति, मेमा जहिच्छाप" आव: च. अध्य. ५ पत्र ४८१, एतास्तिनः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति, न च तत्र नियमः" आव० ० "एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिच्चन्या अपि पठन्ति. न च तत्र नियम इति न तयाख्यान क्रिया" ललितविम्तरायां, एतालिम्घः स्तुतयो गणधरकतत्वानियमेनोच्यन्ने, केचिचन्या अपि स्तुनीः पटंति. यथा 'उजितमेल' इत्यादि" योगशात. प्र. वृत्ती, अत एषा स्तुनिर्णिकागदिभिः 'मेसा जहिच्छाए' इत्यादिवचनादम्तिवेन यथायोग कथनीयत्वेन चोपदिष्टाः गीतार्थपूर्वाचार्यसंप्रदायागताश्च तस्मात् संमता इति उजितसेलस्तुतिद्वयवि०१०॥ ननु वैयाश्रयकरादीनां कायोत्सर्गकरणं सम्यग्दृशानामनुचितमिनि, नवं, ललितविस्तराख्यचैत्यवंदनामूलवृत्तौ बहुश्रुतकृतप्रकरणेष्वपि च चैत्यवंदनप्रतिबद्धं सर्वत्र व्याख्यानावसरे तस्योक्तत्वान् , यथा "उचितेधूपयोगफलमेतदितिज्ञापनार्थ पठन्ति-वेयावचगगणं यावद्रोसिरामि' व्याख्या पूर्ववत, नवरं वैयावृत्यकराणां-प्रवचनाथं व्यापृतभावानां यक्षाम्रकुष्मांड्यादीनां शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनां सामान्येनान्येषां समाधिकराणां स्वपरयोस्तेपामेव, स्वरूपमेतदेवैपामिति पद्धसंप्रदायः, एतेषां संबं AAAAAAAAAAAAAAAAAAZ ॥६ ॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy