SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीविचारामृतसंग्रहे| ॥४॥ जिनवचने सूत्राथगहनता AAK&&AAAAAAAAAAAAAAA गाविति उवाइणावितं वा साइजति, से य आहच उबायणाबिए सिया जो तं भुंजति झुंजतं वा साइजति ५ अवधायाववाइयं जेमु अवबाओ मुत्तेसु निबद्धो तेसु चेव मुनेसु अत्थतो पुणो अणुना पवत्तति एए अववायाववाइया सुचा, जसो मा चेव वितिया- गा सुनवाणुगया इनि नि० उ १६ चूर्णिगतमिति, पट्धिसूत्रप्रकारं २॥ तथा 'मुत्तस्म मग्गेण चरिज मिक्स , सुनाम अत्थो जह आगवेह ।' किंबहुना?-सर्वत्रैव सूत्रस्य मागंग चरेद् भिक्षुरित्यागमोद्देशेन वर्ततेति भावः । तत्रापि नौवत एवं यथाश्रुतग्राही खात , अपि तु मूत्रमार्थः पूर्वापराविरोधितसुयुक्तिघटितः पारमार्थिकोन्मर्गापवादगी यथाऽज्ञापयति-नियुक्रे नथा वतंत, नान्यथा' दशबै० वृत्ती, सर्वाण्यप्युत्सर्गापवादपदानि परस्परमापेक्षाणि, कामं मध्यपदेमऽपि उस्मग्गववादधम्मया जुना। मोतुं मेहुणधम्म न विणा सो रागदोसेहिं ।।१।।' नि० भाष्यपीठे, | 'जावइया उस्सग्गा तावइया चेव हुँति अवधाया। जावड्या अपवाया उस्मग्गा तत्तिया चेव ॥१॥' कल्पपीठे । तथा अतिदे-15 शेषु पूर्वापरापेक्षा 'आयारे अंगंमि य पुबुद्दिडो चउकनिक्खेयो। नवरं पुण नाणनं भावायारंमि तं बुकं ॥१॥ क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दियो निक्षेपोउंगस्य तु चतुरङ्गाध्ययने इति आचा०नि० वृत्तौ । एवं, जाव, तहेब, इचाइ, बण्णओ, सेसं जहा, इत्याद्यनेकप्रकारपदाभिव्यंग्या अतिदेशा अलब्धसंख्या दृश्यन्ते। 'कत्थर देसग्गहणं कत्था भणंति निरवसेसाई । उकमकमजुत्ताई कारणवमओ निउत्ताई शानि० भा० उ०१६, अत एव पूर्वापरमापेक्षा तिगहनम ३॥ तथा 'इकिको य मयविहो मन नयसया हवंति एवं तु। अन्नोऽविय आएसो पंचेव सया नयाणं तु ॥२॥ पंचतयानां शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् , अपिशब्दात् पट् चत्वारि द्वे वा शते, तत्र षद् शतानि नैगमस्य संग्र SEKKAKEKAKKARATARNAKAAL ॥४॥ For Private And Personal use only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy