SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Va i n Archana Kenden Acharyn Shri Kasagar Gyanmand श्रीविचारा- मृतसंग्रहे ॥५४॥ MATRAXXARARARARAAAAAA ततस्तत्कृतं मूलभूतमित्यंगप्रविष्टमुच्यते, यत् पुनः शेषैः श्रुतस्थविरैः तदेकदेशमुपजीव्य विरचितं तदनंगप्रविष्ट, अथवा यत् । श्रावकाणा मावश्यसर्वदेव नियतमाचारादिकं श्रुतं तदंगप्रविष्ट, तथाहि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थक्रमं चाधिकृत्य एवमेव व्यवस्थित कानि ततस्तदंगप्रविष्टमुच्यते, अंगप्रविष्टमंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तदनियतमतस्तदनंगप्रविष्टमुच्यते, उक्तं च-'गणहरकयमंगकर्य जं कय थेरेहिं बाहिरं तं तु । निययं बंगपविट्ठ अणिययसुय बाहिरं भणियं ॥१॥ नंदिवृत्तौ प०१६९ । इयाणिं अंगपविट्ठ बाहिरं च दुभिवि भण्णांति, अंगपविटुं आयारो जाव दिडिवाओ, अणंगपविट्ठ २ आवस्सगंतव्वतिरिनं च, आवस्सगं सामा इयमादीयं पचक्खाणपञ्जवसाणं, बतिरित्तं २ कालियं उक्कालियं च, तत्थ उकालियं अणेगविह. तं-दसवेयालियं कप्पियाक-13 | प्पिय एवमादि, कालियंपि अणेगविहं, तं०-उत्तरायणाणि एवमादि, इत्थ सीसो आह-जइ दिष्टिवाए सव्वं चेव वयोगतमथि |तो तस्स एव एगस्स परूवणं जुजति, आयरिओ आह-जतिवि एवं तहावि दुम्मेहअप्पाउयाधिमादीणि य कारणाणि पप्प से| सस्स य परूवणा कीरत्ति'ति आव ० प०१९, गणहरथेरकर्य वा आदेगा मुकवागरणओ बा। धुवचलबिसेनओ वा अंगा| गंगेमु णाणनं ॥१॥ गणहरकतं अंगपबिटुं गगहरकतातो चेव थेरनिव्वद अंगवाहिरं, किंच-आदेमा जहा अजमंगू तिविहं संखं इच्छति एगभवियं बद्धाउयं अभिमुहनामगोय, अञ्जसमुद्दा दुविहं-बद्धाउयं अभिमुहनामगोनं च, अञ्जमुहत्था एग अभिमुहनामगोयं इच्छति, मुक्वागरणा जहा वरिस देव कुणालाए, मरुदेवा अणादिवणस्सइकातिया, एते आदेसा, मुकवागरणा अंगवाहिरा. अहवा धुवा वारस अंगा चला पइण्यागा, कदाइ निजहंति कदाइ नवीत्यर्थः, एस अंगाणंगेमु विसेसो,आह-दिडिवाए सबमेव व ॥५१॥ वायोगतमोतरति किनिमित्तं निजहणा?, उच्यते, 'जति विय भूयावाए सबस्स वयोगतस्य ओयारो। निजहणा तहाविहु दुम्मेहे| AAKAMKAKKAAAAAKARKARK For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy